PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.70back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.69prathame'hani gharmakālakaṣṭaṃ nirudakaṃ niṣpattrapādapaviṣamaṃ pathikajananamaskriyamāṇapraveśapādapotkīrṇakātyāyanīpratiyātanaṃ śuṣkamapi pallavitamiva tṛṣitaśvāpadakulalambitalolajihvālatāsahasraiḥ pulakitamivācchabhallagolāṅgūlalihyamānamadhugolacalitasaraghāsaṃghātai romāñcitamiva dagdhasthalīrūḍhasthūlābhīrukandalaśataiḥ śanaiścaṇḍikākānanamatikramya mallakūṭanāmānaṃ grāmamagāt /
har 2.70tatra ca hṛdayanirviśeṣeṇa bhrātrā suhṛdā ca jagatpatināmnā saṃpāditasaparyaḥ sukhamavasat /
har 2.71athāparedyuruttīrya bhagavatīṃ bhāgīrathīṃ yaṣṭigrahakanāmni vanagrāmake niśāmanayat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.