PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 7.16back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 7.15atha galati tṛtīye yāme suptasamastasattvaniḥśabde dikkuñjarajṛmbhamāṇagambhīradhvaniratāḍyata prayāṇapaṭahaḥ /
har 7.16agrataḥ sthitvā ca muhūrtamiva punaḥ prayāṇakrośasaṃkhyāpakāḥ spaṣṭamaṣṭāvadīyanta prahārāḥ paṭahe paṭīyāṃsaḥ /
har 7.17tato raṭatpaṭahe, nandannāndīke, guñjatkuñje, kūjatkāhale, śabdāyamānaśaṅkhe, kramopacīyamānakaṭakakalakale, parijanotthāpanavyāpṛtavyavahāriṇī, drutadrughanaghātaghaṭyamānakoṇikākīlakolāhalakalitakakubhi, balādhikṛtabadhyamānapāṭīpatipeṭake, janajvalitolkāsahasrālokalupyamānatriyāmātamasi, yāmaceṭīcaranacalanotthāpyamānakāmimithune, kaṭukakaṭukanirdeśanaśyannidronmiṣanniṣādini, prabuddhahāstikaśūnyīkriyamāṇaśayyāgṛhe, suptotthitāśvīyavidhūyamānasaṭe, raṭatkaṭakamukharakhanitrakhanyamānakṣauṇīpāśe, samutkīlyamānakīlaśiñjānahiñjīre, upanīyamānanigaḍatālakalaravottālaturaṅgataraṅgathamāṇakhurapuṭe, lośikamucyamānamadasyandidantisaṃdānaśṛṅkhalākhanakhananinādanirbharabharitadaśadiśi, ghāsapūlakaprahārapramṛṣṭapāṃsulakaripṛṣṭhaprasāryamāṇaprasphoṭitacarmaṇi, gṛhacintakaceṭakasaṃveṣṭyamānapaṭakuṭīkāṇḍapaṭamaṇḍapaparivastrāvitānake, kīlakalāpāpūryamāṇacipiṭacarmapuṭe, saṃbhāṇḍāyamānabhāṇḍāgāriṇī, bhāṇḍāgāravahanavāhyamānabahunālīvāhike, niṣādiniścalānekānekānekapāropyamāṇakośakalasapīḍāpīḍasaṃkaṭāyamānasāmantaukasi, dūragatadakṣadāserakakṣipraprakṣipyamāṇopakaraṇasaṃbhārabhriyamāṇaduṣṭadantini, tiryagānamajjāghanikarakṛcchrākṛṣṭalambamānaparatantratundilacundījanajanitajanahāse, pīḍyamānaśāraśārivaratrāguṇagrāhitagātravihārabṛṃhadbahubṛhadunmadakariṇi, karighaṭāghaṭamānaghaṇṭāṭāṃkārakriyamāṇakarṇajvare, pṛṣṭhapratiṣṭhāpyamānakaṇṭhālakakadarthitakūjatkarabhe, abhijātarājaputrapreṣyamāṇakuprayuktākulakulīnakulaputrakalatravāhane, gamanavelāvipralabdhavāraṇādhoraṇānviṣyamāṇanavasevake, prasādavittapattinīyamānanarapativallabhavāravājini, cārucārabhaṭasainyanyasyamānanāsīramaṇḍalāḍambarasthūlasthāsake, sthānapālaparyāṇalambamānalavaṇakalāyīkiṅkiṇīnālīsanāthasaṃkalitatalasārake, kuṇḍalīkṛtāvarakṣiṇījālajaṭilavallabhapālāśvaghaṭāniveśyamānaśākhāmṛge, parivardhakākṛṣyamāṇārdhajagdhaprabhātikayogyāśanaprārohake, vyākrośījṛmbhamāṇaghāsikaghoṣe, gamanasaṃbhramabhramaduttuṇḍataruṇaturaṅgamatanyamānānekamandurāvimarde, sajjīkṛtakareṇukārohāhvānasatvarasundarīdīyamānamukhālepane, calitamātaṅgaturaṅgapradhāvitaprākṛtaprātiveśyakalokaluṇṭhyamānanirghāsasasyasaṃcaye, saṃcaraccelacakrākrāntacakrīvati, cakracītkārigantrīgaṇagṛhyamāṇaprahatavartmani, akāṇḍadīyamānabhāṇḍabharitānaḍuhi, nikaṭaghāsalābhalubhyallambamānaprathamaprasāryamāṇasārasaurabheye, pramukhapravartyamānamahāsāmantamahānase, puraḥpradhāvaddhvajavāhini, priyaśatopalabhyamānāsaṃkaṭakuṭīrakāntarālaniḥsaraṇe, karicaraṇadalitamaṭhikotthitalokaloṣṭahanyamānameṇṭhakriyamāṇāsannasākṣiṇi, saṃghaṭṭavighaṭṭamānavyāghrapallīpalāyamānakṣudrakuṭumbake, kalakalopadravadravaddruviṇabalīvardavidrāṇavaṇiji, puraḥsaradīpikālokaviralāyamānalokotpīḍaprasthitāntaḥpurakariṇīkadambake, hayārohāhūyamānalambitaśuni, sarabhasacaraṇanipatananiścalagamanasukhāyamānakhakkhaṭastūyamānatuṅgatuṅgaṇaguṇe, srastavesaravisaṃvādisīdaddākṣiṇātyasādini, rajojagdhajagati, prayāṇasamaye, pratidiśamāgacchadbhirgajavadhūsamārūḍhairādhoraṇairūrdhvadhriyamāṇahemapatrabhaṅgaśāraśārṅgaiḥ, alinīlamasṛṇasatulāsamutpāditasitasamāyogaparabhāgaiścāvadātadehavirājamānarājāvartamecakaiḥ, kañcukaiścopacitacīnacolakaiśca tāramuktāstabakitastavarakavārabāṇaiśca nānākaṣāyakarburakūrpāsakaiśca śukapicchacchāyācchādanakaiśca vyāyāmolluptapārśvapradeśapraviṣṭacāruśastraiśca gativaśavellitahāralatāgalallolakuṇḍalonmocanapradhāvitaparijanaiḥ, cāmīkarapatrāṅkurakarṇapūrakavighaṭṭamānavācālavālapāśaiścoṣṇīṣapaṭṭāvaṣṭabdhakarṇotpalanālaiśca kuṅkumarāgakomalottarīyāntaritottamāṅgaiśca cūḍāmaṇikhaṇḍakhacitakṣaumacolaiśca māyūrapatrāyamāṇaśekharaṣaṭpadapaṭalaiśca mārgāgataśārikaśārivāhavegadaṇḍaiḥ, puraścañcaccāmarakirmīrakārdaraṅgacarmamaṇḍalamaṇḍanoḍḍīyamānacaṭulaḍāmaracārabhaṭabharitabhuvanāntaraiḥ, uddhoṣyamāṇanāmabhiḥ, unmukhapādātapratipālyamānājñāpātai rājabhirāpupūre rājadvāram /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.