PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 7.19back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 7.18udite ca bhagavati dinakṛti rājñaḥ samāyogagrahaṇasamayaśaṃsī sakhāna saṃjñāśaṅkho muhurmuhuḥ /
har 7.19atha nacirādiva prathamaprayāṇa eva digvijayāya diggajasamāgamamiva gamanavilolakarṇatāladolāvilāsaiḥ kurvāṇayā kareṇukayohyamānaḥ, vaidūryadaṇḍavikaṭenopari pratyuptapadmarāgakhaṇḍakhacitatayā sūryodayadarśanakopādiva lohitāyatayā dhriyamāṇena maṅgalātapatreṇa kadalīgarbhābhyadhikamradimnā navanetranirmitena dvitīya iva bhogināmadhipatiraṅgalagnena kañcukenāmṛtamathanadivasa iva kṣīrodaphenapaṭaladhavalāmbaravāhī, bāla eva pārijātapādapa ivākhaṇḍalabhūmimārūḍhaḥ, vidhūyamānacāmaramarudvidhūtakarṇapūrakusumamañjarīrajasā sakalabhuvanavaśīkaraṇacūrṇeneva diśaśchurayannabhimukhacūḍāmaṇighaṭamānapāṭalapratibimbamudayamānaṃ savitāramapi pibanniva tejasābahalatāmbūlasindūracchuritayā vilabhamāna iva dvīpāntarāṇyoṣṭhamudrayānurāgasya sphuranmahāhāramarīcicakravālāni cāmarāṇīva diśo'pi grāhayan, rājakekṣaṇotkṣiptatribhāgayā trīnapi lokānkaradānāyājñāpayanniva savibhramaṃ bhrūlatayā drāghīyasā bāhuprākāreṇa parikṣipanniva rirakṣayā saptāpi sāgaramahākhātānakhilamiva kṣīrodamādhuryamādāyodgatayā lakṣmyā samupagūḍhaḥ, gāḍhamamṛtamaya iva pīyamānaḥ, kutūhalottānakaṭakalokalocanasahasraiḥ snehārdreṣu rājñāṃ hṛdayeṣu guṇagauraveṇa majjanniva, limpanniva saubhāgyadraveṇa draṣṭṭṭaṇāmamarapatirivāgrajavadhakalaṅkaprakṣālanākulaḥ, pṛthuriva pṛthivīpariśodhanāvadhānasaṃkalitasakalamahībhṛtsamutsāraṇaḥ, puraḥsarairālokakārakaiḥ sahasrasaṃkhyairarka iva kiraṇairadhikāracāturyacañcalacaraṇairvyavasthāsthāpananiṣṭhuraiḥ bhayapalāyamānalokotpīḍāntaritā daśāpi diśo grāhayadbhiriva calitakadalikāsaṃpātapītapracāraṃ pavanamapi vinaye sthāpayadbhiriva, drutacaraṇoddhūtadhūlipaṭalāvadhūtāndinakarakiraṇānapyutsārayadbhiriva, kanakavetralatālokavikṣipyamāṇaṃ dinamapi dūrīkurvadbhiriva, daṇḍibhiritastataḥ samutsāryamāṇajanasamūho nirjagāma narapatiḥ /
har 7.20avanamati ca vinayanamitavapuṣi, bhayacakitamanasi, calanaśithilamaṇikanakamukuṭakiraṇanikararuciraśirasi, vilulitakusumaśekhararajasi rājacakre, prabhāmucāṃ cūḍāmaṇīnāmavāñcastiryañca udañcaśca cañcanto marīcayaścāṣarāśaya iva suśakunasaṃpādanāya celuḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.