PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for daśakumāracaritam 2.236back to results view  |  new search 
 
Text Namedaśakumāracaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
dkc 2.235taddṛṣṭivibhramotpalavanasattrāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat /
dkc 2.236athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhirnīlotpalapalāśadāmaśyāmalābhirmāmabadhnāt /
dkc 2.237nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsātkimabhilāṣātkimakasmādeva vā na jānesakṛnmāṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramamārecitabhrūlatamabhivīkṣya sāpadeśaṃ ca kiṃcidāviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.