PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.132back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.131ākarṇya ca tamahamaśrutapūrvamupajātavepathurarbhakatayā jarjjaritakarṇavivaro bhayavihvalaḥ samīpavarttinaḥ pituḥ pratīkārabuddhyā jarāśithilapakṣapuṭāntaramaviśam /
kad pb1.132anantarañca 'sarabhasamito gajayūthapatilulitakamalinīparimalaḥ; itaḥ kroḍakuladaśyamānabhadramustārasāmodaḥ, itaḥ karikalabhabhajyamānaśallakīkaṣāyagandhaḥ; ito nipatitaśuṣkapatramarmmaradhvaniḥ, ito vanamahiṣaviṣāṇakoṭikuliśabhidyamānavalmīkadhūliḥ, ito mṛgakadambakam, ito vanagajakulam, ito vanavarāhayūtham, ito vanamahiṣavṛndam, itaḥ śikhaṇḍimaṇḍakavirutam, itaḥ kapiñjalakulakalakūjitam, itaḥ kurarakulakvaṇitam, ito mṛgapatinakhabhidyamānakumbhakuñjararasitam, iyamārdrapaṅkamalinā varāhapaddhatiḥ, iyamabhinavaśaṣpakavalarasaśyāmalā hariṇaromanthaphenasaṃhatiḥ, iyamunmadagandhagajagaṇḍakaṇḍūyanaparimalanilīnamukharamadhukaravirutiḥ, eṣā nipatitarudhirabindusiktaśuṣkapatrapāṭalā rurupadavī; etaddviradacaraṇamṛditaviṭapapallavapaṭalam, etat khaṅgikulakrīḍitam, eṣa nakhakoṭivilikhitavikaṭapatralekho rudhirapāṭalaḥ karimauktikadanturo mṛgapatimārgaḥ, eṣā pratyagraprasūtavanamṛgīgarbharudhiralohinībhūmiḥ, iyamaṭavī veṇikānusāriṇī pakṣacarasya yūthapatermadajalamalinā, sañcāravīthīcamarīpaṅktiriyamanugamyatām, ucchuṣkamṛgakarīṣapāṃsulā tvaritataramadhyāsyatāmiyaṃ vanasthalī, taruśikharamāruhyatām, ālokyatāṃ digiyam, ākarṇyatāmayaṃ śabdaḥ, gṛhyatāṃ dhanuḥ, avahitaiḥ sthīyatām, vimucyantāṃ śvānaḥ' ityanyonyamabhidadhato mṛgayāsaktasya mahato janasamūhasya tarugahanāntaritavigrahasya kṣobhitakānanaṃ kolāhalamaśṛṇavam /
kad pb1.133atha nāticirādevānulepanārdramṛdaṅgadhvanidhīreṇa nirivivaravijṛmbhitapratinādagambhīreṇa, śabaraśaratāḍitānāṃ keśariṇāṃ ninādena, saṃtrastayūthamuktānāmekākināñca sañcaratāmanavaratakarāsphoṭamiśreṇa jaladhararasitānukāriṇā gajayūthapatīnāṃ kaṇṭhagarjitena, sarabhasasārameyavilupyamānāvayavānāmālolakātarataralataratārakāṇāmeṇakānāñca karuṇakūjitena, nihatayūthapatīnāṃ viyoginīnāmanugatakalabhānāñca sthitvā sthitvā samākarṇya kalakalamutkarṇapallavānāmitastataḥ paribhramantīnāṃ pratyagrapativināśaśokadīrgheṇa kariṇīnāṃ cītkṛtena, katipayadivasaprasūtānāñca khaṅgidhenukānāṃ trāsaparibhraṣṭapotakānveṣiṇīnāmunmuktakaṇṭhamārasantīnāmākranditena, taruśikharasamutpatitānāmākulākulacāriṇāñca patrarathānāṃ kolāhalena, rūpānusārapradhāvitānāñca mṛgayūṇāṃ yugapadatirabhasapādapātābhihatāyā bhuvaḥ kampamiva janayatā caraṇaśabdena, karṇāntākṛṣṭajyānāñca madakalakurarakāminīkaṇṭhakūjitakalena śaranikaravarṣiṇāṃ dhanuṣāṃ ninādena, pavanāhatikvaṇitadhārāṇāmasīnāñca kaṭhinamahiṣaskandhapīṭhapātināṃ raṇitena, śunāñca sarabhasavimuktagharghara dvhanīnāṃ vanāntaravyāpinā dhvānena sarvataḥ pracalitamiva tadaraṇyamabhavat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.