PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.134back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.133atha nāticirādevānulepanārdramṛdaṅgadhvanidhīreṇa nirivivaravijṛmbhitapratinādagambhīreṇa, śabaraśaratāḍitānāṃ keśariṇāṃ ninādena, saṃtrastayūthamuktānāmekākināñca sañcaratāmanavaratakarāsphoṭamiśreṇa jaladhararasitānukāriṇā gajayūthapatīnāṃ kaṇṭhagarjitena, sarabhasasārameyavilupyamānāvayavānāmālolakātarataralataratārakāṇāmeṇakānāñca karuṇakūjitena, nihatayūthapatīnāṃ viyoginīnāmanugatakalabhānāñca sthitvā sthitvā samākarṇya kalakalamutkarṇapallavānāmitastataḥ paribhramantīnāṃ pratyagrapativināśaśokadīrgheṇa kariṇīnāṃ cītkṛtena, katipayadivasaprasūtānāñca khaṅgidhenukānāṃ trāsaparibhraṣṭapotakānveṣiṇīnāmunmuktakaṇṭhamārasantīnāmākranditena, taruśikharasamutpatitānāmākulākulacāriṇāñca patrarathānāṃ kolāhalena, rūpānusārapradhāvitānāñca mṛgayūṇāṃ yugapadatirabhasapādapātābhihatāyā bhuvaḥ kampamiva janayatā caraṇaśabdena, karṇāntākṛṣṭajyānāñca madakalakurarakāminīkaṇṭhakūjitakalena śaranikaravarṣiṇāṃ dhanuṣāṃ ninādena, pavanāhatikvaṇitadhārāṇāmasīnāñca kaṭhinamahiṣaskandhapīṭhapātināṃ raṇitena, śunāñca sarabhasavimuktagharghara dvhanīnāṃ vanāntaravyāpinā dhvānena sarvataḥ pracalitamiva tadaraṇyamabhavat /
kad pb1.134acirācca praśānte tasmin mṛgayākalakale, nirvṛṣṭamūkajaladharavṛndānukāriṇi mathanāvasānopaśāntavāriṇi sāgara iva stimitatāmupagate kānane, mandībhūtabhayo'hamupajātakutūhalaḥ piturutsaṅgādīṣadiva niṣkramya koṭarastha eva śirodharāṃ prasāryya santrāsataralatārakaḥ śaiśavāt kimidabhiti sañjāta didṛkṣaḥ tāmeva diśaṃ cakṣuḥ prāhiṇavam /
kad pb1.135abhimukhamāpatacca tasmādvanāntarādarjunabhujadaṇḍasahasraviprakīrṇamiva
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.