PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.890back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.889atha vijṛmbhamāṇanavanalinavaneṣu, akaṭhoracūtakalikākalāpakṛtakāmukotkalikeṣu komalamalayamārutāvatārataraṅgitānaṅgadhvajāṃśukeṣu, madakalitakāminīgaṇḍūṣasīdhusekapulakitabalukeṣu, madhukarakulakalaṅkakālīkṛtakāleyaka kusumakuḍamaleṣu, aśokatarutāḍanāraṇitaramaṇī maṇinūpurajhaṅkārasahasramukhareṣu, vikasanmukulaparimalapuñjitālijālamañjuśiñjitasubhagasahakāreṣu, aviralakusumadhūlivālukā pulinadhavalitadharātaleṣu, madhumadaviḍambitamadhukarīkadambakasaṃvāhyamānalatādoleṣu, utphullapallavalavalīlīyamānamattakokilollāsitamadhuśīkaroddāmadurddineṣu, proṣitajanajāyājīvopahārahṛṣṭamanmathāsphālitacāparavabhayasphuṭitapathikahṛdayarudhirārdrīkṛtamārgeṣu, aviratapatatkusumaśarapatatripatrasūtkārabadhirīkṛtadiṅmukheṣu divāpi pravṛttāntarmadanarāgāndhābhisārikāsārthasaṅkuleṣu, udvelaratirasasāgarapūraplāviteṣu, sakalajīvalokahṛdayānandadāyakeṣu, madhumāsadivaseṣu ekadāhamambayā saha madhumāsavistāritaśobhaṃ protphullanavanalinakumudakuvalayakahlāramidamacchodaṃ saraḥ snātumabhyāgamam /
kad pb1.890atra ca srānāṛthamāgatayā bhagavatyā pārvatyā taṭaśilātaleṣu vilikhitāni sabhṛṅgariṭīni pāṃśunimagnakṛśapadamaṇḍalānumitamunijanapraṇāmapradakṣiṇāni tryambakapratibimbakāni vandamānā, bhramarabharabhugnagarbhakesarajarjarakusumopahāraramyo'yaṃ latāmaṇḍapaḥ, parabhṛtanakhakoṭipāṭitakuḍmalanālavivaravigalitamadhudhāraḥ supuṣpito'yaṃ sahakārataruḥ, unmadamayūrakulakalakalabhītabhujaṅgamuktatalā śiśireyaṃ candanavīthikā, vikacakusamapuñjapātasūcita vanadevatāpreṅkholanaśobhaneyaṃ latādolā, bahalakusumarajaḥpaṭalamagnakalahaṃsapadarekhamatiramaṇīyamidaṃ tīratarutalam, iti snigdhamanoharataroddeśadarśanalobhākṣiptahṛdayā saha sakhījanena vyacaram /
kad pb1.891ekasmiṃśca pradeśe jhaṭiti vanānilenopanītam, nirbharavikasite'pi kānane abhibhūtānyakusumaparimalam, visarpantam, atisurabhitayā anulimpantamiva pūrayantamiva tarpayantamiva ghrāṇendriyam, ahamahamikayā madhukarakulairanubadhyamānam anāghrātapūrvam, amānuṣalokocitam, kusumagandhamabhyajighram /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.