PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1007back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1006 candanavīthikāḥ, latāmaṇḍapān, saraḥkūlāni ca vīkṣamāṇo nipuṇamitastato dattadṛṣṭiḥ suciraṃ vyacaram /
kad pb1.1007athaikasmin saraḥsamīpavarttini nirantaratayā kusumamaya iva madhukaramaya iva parabhṛtamaya iva mayūramaya ivātimanohare vasantajanmabhūmibhūte latāgahane kṛtāvasthānam, utsṛṣṭasakalavyāpāratayā likhitamivotkīrṇamiva stambhitamivoparatamiva prasuptamiva yogasamādhisthamiva, niścalamapi svavṛttāccalitam, ekākinamapi manmathādhiṣṭhitam, sānurāgamapi pāṇḍutāmāvahantam, śūnyāntaḥkaraṇamapi hṛdayanivāsidayitam, tūṣṇīkamapi kathitamadanavedanātiśayam, śilātalopaviṣṭamapi maraṇe vyavasthitam, śāprapradānabhayādivādattadarśanena kusumāyudhena santāpyamānam, atiniṣpandatayā hṛdayanivāsinīṃ priyāṃ draṣṭumantaḥpraviṣṭairivāsahyasantāpasantrāsapralīnairiva manaḥkṣobhaprakupitairiva unmucya gatairindriyaiḥ śūnyīkṛtaśarīram, niṣpandanimīlitenāntarjvalanmadanadahanadhūmākulitābhyantareṇeva pakṣmāntaravivaravāntānekadhāramanavaratamīkṣaṇayugalena bāṣpajaladurddinamutsṛjantam, ālohinīmadharaprabhāmanaṅgāgneḥ pradahato hṛdayam ūrdhvasaṃsarpiṇīṃ śikhāmivādaya niṣpatadbhirucchvāsaistaralīkṛtāsannalatākusumakeśaram, vāmakapolaśayanīkṛtakaratalatayā samutsarpadbhiramalairnakhāṃśubhirvimalīkṛtamacchācchacandanarasaracitalālāṭikamiva lālāṭadeśamudvahantam, acirāpanītapārijātakusumamañjarīkarṇapūratayā saśeṣa parimalāmodalobhopasarpiṇā kalavirutacchalena madanasammohanamantramiva japatā madhukarakulena sanīlotpalamiva satamālapallavamiva śravaṇadeśaṃ dadhānam, utkaṇṭhājvararomāñcavyājena pratiromakūpanipatitānāṃ madanaśarāṇāṃ kusumaśaraśalyaśakalanikaramivāṅgalagnaṃ bibhrāṇam, dakṣiṇakareṇa ca sphuritakiraṇanikarāṃ karatalasparśasukhakaṇṭakitāmivamuktāvalīmavinayapatākāmurasi dhārayantam, madanavaśīkaraṇacarṇeneva kusumareṇunā tarubhirāhanyamānam, ātmarāgamiva saṃkrāmayadbhirāsanairanilacalitaiḥ aśokapallavaiḥ spṛśyamānam, suratābhiṣekasalilairivābhinavapuṣpastabakamadhuśīkarairvaniśriyābhiṣicyamānam, alinivahanipīyamānaparimalairupari patadbhiścampakakūḍmalaistaptaśaraśalyakairiva sadhūmaiḥ kusuma śareṇa tāḍyamānam, atibahalavanāmodamattamadhukaranikarajhaṅkāranisvanaiḥ dduṅkārairiva dakṣiṇānilena nirbhartsyamānam, madakalakokilakulakolāhalairvasantajayaśabdakalakalairivamadhumāsenākulīkriyamāṇam, prabhātacandramiva pāṇḍutayā parigṛhītam, nidāghagaṅgāpravāhamiva kraśimānamāgatam, antargatānalaṃ candanaviṭapamiva mlāyantam, anyamiva, adṛṣṭapūrvamiva, aparicitamiva, janmāntaramivopagatam, rūpāntareṇeva pariṇatam, āviṣṭamiva mahābhūtādhiṣṭhitamiva grahagṛhītamivonmattamiva chalitamivāndhamiva badhiramiva mūkamiva vilāsamayamiva madanamayamiva, parāyattacittavṛttim, parāṃ koṭimadhirūḍhaṃ manmathāveśasya, anabhijñeyapūrvākāraṃ tamahamadrākṣam /
kad pb1.1008apagatanimeṣeṇa cakṣuṣā tadavasthaṃ ciramudvīkṣya samupajātaviṣādo vepamānena hṛdayenācintayamevaṃ nāmāyamatidurviṣahavegaḥ makaraketuḥ, yenānena kṣaṇenāyamīdṛśamavasthāntaram apratīkāramupanītaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.