PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1089back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1088nanveta eva parijanalīlāmupadarśayanti /
kad pb1.1089tathāhi, samāropitaśarāsanāsaktasāyako'nusarati kusumāyudhaḥ, dūraprasāritakaraḥ karamiva karṣati śaśī, praskhalanabhayāt pade pade'valambate rāgaḥ, lajjāṃ pṛṣṭhataḥ kṛtvā puraḥ sahendriyairdhāvati hṛdayam, niścayamāropya nayatyutkaṇṭhā' iti /
kad pb1.1090prakāśañcābadam – 'ayi taralike! api nāma māmivāyaminduhatakastamapi kareṇa kacagrahākṛṣṭamabhigukhamānayet' ityevaṃvādinīñca māmasau vihasyābravīt'bharttṛdārike /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.