PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.620back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.619tenaiva ca krameṇāvalokya rājānamāgatya niśāmanaiṣīt /
kad pb1.620aparedyuśca prabhātasamaya eva sarvāntaḥpurādhikṛtam, avanipateḥ paramasammatam, anumārgāgatayā ca, prathame vayasi varttamānayā, rājakulasaṃvāsapragalbhayāpyanujjhitavinayayā, kiñcidupārūḍhayauvanayā, śakragopakālohitarāgeṇāṃśukena racitāvaguṇṭhanayā sabalātapayeva pūrvayā kakubhā, pratyagradalitamanaḥśilācūrṇavarṇena aṅgalāvaṇyaprabhāpravāheṇāmṛtarasanadīpūreṇeva bhavanamāpūrayantyā, jyotsnayeva rāhugrāsabhayādapahāya rajanīkaramaṇḍalaṃ gām avatīrṇayā, rājakuladevatayeva mūrttimatyā, kvaṇitamaṇinūpurākalitacaraṇayugalayā kūjatkalahaṃsākulitakamalayeva kamalinyā, mahārhahemamekhalākalāpakalitajaghanasthalayā, nātinirbharodbhinnapayodharayā, mandamandabhujalatāvikṣepapreṅkhitanakhamayūkhacchalena dhārābhiriva lāvaṇyarasamanavarataṃ kṣarantyā, diṅmukhavisarpiṇi hāralatānāṃ raśmijāle nimagnaśarīratayā kṣīrasāgaronmagnavadanayeva lakṣmyā bahalatāmbūlakṛṣṇimāndhakāritādharalekhayā, samasuvṛttaṃtuṅganāsikayā, vikasitapuṇḍarīkadhavalalocanāyā, maṇikuṇḍalamakarapatrabhaṅgakoṭikiraṇātapāhatakapolatayā sakarṇapallavamiva mukhamudvahantyā, paryyuṣitadhūsaracandanarasatilakālaṅkṛtalalāṭapaṭūyā, muktāphalaprāyālaṅkārayā, rāgheyarājakṣmyeva upapāditāṅgarāgayā, navavanalekhayeva komalatanulatayā, trayyeva supratiṣṭhitacaraṇayā, makhaśālayeva vedimadhyayā, meruvanalatayeva kanakapatrālaṅkṛtayā, mahānubhāvākārayā, anugamyamānaṃ kanyakayā kailāsanāmānaṃ kañcukinamāyāntamapaśyat /
kad pb1.621sa kṛtapraṇāmaḥ samupasṛtya kṣititalanihitadakṣiṇakaro vijñāpayāmāsa'kumāra! mahādevī vilāsavatī samājñāpayati'iyaṃ khalu kanyakā mahārājena pūrvaṃ kulūtarājaghānīmavajitya kulūtarājaghānīmavajitya kulūveśvaraduhitā patralekhābhidhānā bālikā satī vandījanena sahānīyāntaḥpuraparicārikā madhyamupanītā /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.