PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.821back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.820kūtūhalavaśācca gītadhvaniprabhavajijñāsayā kṛtagamanabuddhirdattaparyyāṇamindrāyudhamāruhya priyagītaiḥ prathamaprasthitairaprāthitairapi vanahariṇairupadiśyamānavartmā, saptacchadavakulailālavaṅgalavalīlolakusumasurabhiparimalayā alikulavirutimukharitayā tamālanīlaṃ yā diṅnāgamadavīthyeva paścimayā sarastīravanalekhayā nimittīkṛtya taṃ gītadhvanimabhipratasthe /
kad pb1.821krameṇa ca sammukhāgataiḥ, acchanirjharajalakaṇajālajanitajaḍimabhiḥ, jarjaritabhūrjavalkalaiḥ, dhūrjiṭavṛṣabharomanthaphenabinduvāhibhiḥ, ṣaṇmukhaśikhaṇḍiśikhācumbibhiḥ, ambikākarṇapūrapallavollāsanadurlalitaiḥ, uttarakurukāminīkarṇotpalapreṅkholanadohadibhiḥ, ākampitakakkolaiḥ namerukusumapāṃśupātibhiḥ, paśupatijaṭā bandhārttavāsukiparipītaśeṣaiḥ, āhlādibhiḥ puṇyaiḥ kailāsamārutairabhinandyamāno gatvā ca taṃ pradeśam, sarvato marakataharitaiḥ, hārihārītaruciramaṇīyaiḥ, bhramadbhṛṅgarājanakharajarjaritajaṭharakuḍamalaiḥ, unmadakokila kulakavalīkṛtasahakārakomalāgrapallavaiḥ, unmadaṣaṭ caraṇacakravālavācālitavikacacūtakalikaiḥ, acakitacakoracañcacumbitamaricāṅkuraiḥ, campakaparāgapuñjapiñjarakapiñjalajagdhapippalīphalaiḥ, phalabharanikaranipīḍitadāḍimanīḍaprasūtakalaviṅkaiḥ, prakrīḍitakapikulakaratalatāḍanataralitatāḍī puṭaiḥ, anyonyakalahakupitakapotapotapakṣapālīpātitakusumaiḥ, kusumarajorāśiśārasārikāśritaśikharaiḥ, śukraśatamukhanakhaśikharaśakalitaphalasphītaiḥ, jaladharajalalubdha vipralabdhamugdhacātakadhvānamukharitatamālaṣaṇḍaiḥ, ibhakalabhakollūnapallavavellitalavalī valayaiḥ, ālīyamānanavayauvanamadamattapārāvatapakṣakṣepaparyyastakusumastabakaiḥ, tanupavanakaṃpitakomalakadalīdalavījitaiḥ, aviralakalanikarāvanatanārikeravanaiḥ, akaṭhorapatrapuṭapūgaviṭapiparivṛtaiḥ, anivāritavihaṅgatuṇḍakhaṇḍitakharjūrajālakaiḥ, madamukharamadhura rava virāvitāntaraiḥ akalitakalikākalāpadanturaiḥ, antarāntarā kailāsataraṅgiṇītaraṅgitasikatilatalabhūmibhāgaiḥ, vanadevatākaratalanivahanibhamalaktakajalalavasiktamiva kisalayanikaramatisukumāramudvahadbhiḥ, granthiparṇagrāsamuditacamarīkulaniṣevitamūlaiḥ, kapūrāguruprāyaiḥ, indrāyudhairiva ghanāvasthānaiḥ, kumudairivādattadinakarakarapraveśaśiśirābhyantaraiḥ, dāśarathibalairivāñjananīlanalaparigataprāntaiḥ, prāsādairiva sapārāvataiḥ, bhavanatāpasairiva sannihitavetrāsanaiḥ, rudrairiva nāgalatābaddhaparikaraiḥ, udadhikūlapulinairiva nirantarodbhinnaprabālalatāṃkurajālakaiḥ, abhiṣekasalilairiva sarvauṣadhikusumaphalakisalayasanāthaiḥ, ālekhyagṛhairiva bahuvarṇacitraśakuniśataśobhitaiḥ, kurubhiriva bhāradvājopasevitaiḥ, mahāsamaramukhairiva punnāgasamākṛṣṭaśilīmukhaiḥ, mahākaribhiriva pralambabālapallavaspṛṣṭabhūtalaiḥ, apramattapārthivairiva paryyantāvasthitabahugulmakaiḥ, daṃśitairiva bhramarasaṅghātakavacāvṛtakāyaiḥ, pramāṇābhimukhairiva vānarakarāṅgulispṛṣṭaguñjaiḥ, avanipālaśayanairiva siṃhapādāṅkitatalaiḥ, ārabdhapañjatapaḥkriyairivocchikhaśikhimaṇḍalaparivṛtaiḥ, dīkṣītairiva kṛtakṛṣṇasāraviṣāṇakaṇḍūyanaiḥ, jaradgṛhamunibhiriva jaṭālabālakamaṇḍaladharaiḥ, indrajālikairiva dṛṣṭihāribhiḥ, pādapaiḥ parivṛtaṃ candraprabhanāmnastasya sarasaḥ paścime tīre kailāsapādasya jyotsnāvadātayā prabhayā dhavalayatastaṃ pradeśaṃ talabhāgasanniviṣṭaṃ bhagavataḥ śūlapāṇeḥ śūnyaṃ siddhāyatanamapaśyat /
kad pb1.822tacca
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.