PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1570back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1569evamādiśya tam – 'suhṛdādisādhanamakleśayatā śanaiḥ śanairgantavyam' ityuktvā vaiśampāyanaṃ skandhāvārabhāre nyayuṅkta svayamapi ca tathārūḍha eva gamanahelāharṣaheṣāravakampitakailāsena khuratāṇḍavakhaṇḍitabhuvā kāntakuntalatāvanavāhinā taruṇaturagaprāyeṇa aśvasainyenānugamyamānastameva lekhahārakaṃ paryāṇalagnamabhinavakādambarīviyogaśūnyenāpi hṛdayenojjayinīvārttāṃ pṛcchan pratasthe /
kad pb1.1570krameṇa cātipravṛddhaprakāṇḍapādapaprāyayā, mālinīlatāmaṇḍapaiḥ maṇḍalitatarupaṇḍayā, gajapatipātitapādapaparihāravakrīkṛtamārgayā, janajanitatṛṇaparṇakāṣṭhakoṭikūṭaprakaṭitavīrapuruṣaghātasthānayā, mahāpāḍapabhūtalotkīrṇakāntāradurgayā, tṛṣitapathikakhaṇḍitadalojjhitāmalakīphalanikarayā, vikasitakarañjamañjarīrajovicchuritataṭaistaṭatarubaddhapāṭaccarakarpaṭadhvajacihnairiṣṭakāsthitaśuṣkapallavaviṣṭarānumitapathikaviśrāntairviśrāntakārpaṭikaprasphoṭitacaraṇadhūlidhūsarakisalayalāñchitopakaṇṭhaiḥ patrasaṅkarāsurabhīkṛtāśiśirapaṅkilavivarṇāsvādujalairvratatigranthigrathitaparṇapuṭatṛṇapulīcihnānume yairjaratkāntārakūpairasulabhasalilatayā anabhilaṣitoddeśayā, madhubindusyandisinduvāravanarājirajodhūsaritatīrābhiśca kuñjakalatājālakairjaṭilīkṛtasaikatābhiḥ adhvagotkhātabālukā kūpikopalabhyamānakaluṣasvalpasalilābhiḥ śuṣkagirinadikābhirviṣamīkṛtāntarālayā, kukkuṭakauleyakaraṭitānumīyamānagulmagahanagrāmaṭikayā śunyayā divasamaṭavyā gatvā, pariṇate ravibimbe, bimbā ruṇātapavisare vāsare, niḥśākhīkṛtakadambaśālmalīpalāśabahulaiḥ śikharaśeṣaikapallavaviḍambitātapatraiḥ pādapaiḥ, ūrdhvasthitaprarohasthūlasthāṇumūlagranthijaṭilaiśca haritālakapilapakkaveṇuviṭapapaṭalaracitavṛtibhirmṛgabhayakṛtatṛṇapuruṣakairvipākapāṇḍubhiḥ phalitaiḥ priyaṅguprāyairaṭavīkṣetrairviralīkṛte vanapradeśe ciraprarūḍhasya raktacandanatarorupari baddham, sarasapiśitapiṇḍanibhairalaktakaiḥ, abhinavaśoṇitāruṇena raktacandanarasena cārdram, jihvālatālohinībhī raktapatākābhiḥ, keśakalāpakāntinā ca kṛṣṇacāmarāvacūlena pratyagraviśasitānāṃ jīvānāmivāvayavairuparacitadaṇḍamaṇḍanam, pariṇaddhavarāṭakaghaṭitabudbudārddhacandrakhaṇḍakhacitam, sutamahiṣarakṣaṇāvatīrṇadinakarāvatāritaśaśineva virājitaśikharam, dolāyitaśṛṅgasaṅgilohaśṛṅkhalāvalambamānagharghararavaghoraghaṇṭayā ca ghaṭitakesarisaṭāruciracāmarayā kāñcanatriśūlikayā likhitanabhastalam, itastataḥ pathikapuruṣopahāramāṛgamivāvalokayantaṃ mahāntaṃ raktadhvajaṃ dūrateva dadarśa /
kad pb1.1571tadabhimukhaśca kañcidadhvānaṃ gatvā, ketakīsūcīṣaṇḍapāṇḍureṇavanadviradadantakapāṭena parivṛtām, lohatoraṇena ca raktacāmarāvaliparikarāṃ kālāyasadarpaṇamaṇḍalamālāṃ śabaramukhamālāmiva kapilakeśabhīṣaṇāṃ bibhrāṇena sanāthīkṛtadvāradeśām, abhimukhapratiṣṭhitena ca vinihitaraktacandanahastakatayā rudhirāruṇayamakaratalāsphāliteneva śoṇitalavalobhalolaśivālihyamānalohitalocanena lohamahiṣeṇādhyāsitāñjanaśilāvedikām, kvacidraktotpalaiḥ śabaranipātitānāṃ vanamahiṣāṇāmiva locanaiḥ kvacidagastikusumakuḍmalaiḥ kesariṇāmiva karajaiḥ kvacit kiṃśukakusumakuḍmalaiḥ śardūlānāmiva sarudhirairnakharaiḥ kṛtapuṇyapuṣpaprakarām, anyatrāṅkuritāmiva kuṭilahariṇaviṣāṇakoṭikuṭaiḥ pallavitāmiva sarasajihvācchodaśataiḥ kusumitāmiva raktanayanasahasraiḥ phalitāmiva muṇḍamaṇḍalairupahārahiṃsāṃ darśayantīm, śakhāntarālanirantaranilīnaraktakukkuṭakulaiḥ śvabhayāt akāladaśitakusumastabakairiva raktāśokaviṭapairvibhūṣitāṅganām, balirudhirapānatṛṣṇayā samāgataiśca vetālairiva tālairdīyamānaphalamuṇḍopahārām, śaṅkājvarakampitairiva kadalikāvanairbhayotkaṇṭhitairiva śrīphalataruṣaṇḍaistrāsodrdhvakeśairiva kharjūravanaiḥ samantādnahanīkṛtām, vidalitavanakarikumbhaavigalitamuktāphalāni rudhirāruṇāni balisikthalubdhamugdhakṛkavākugrastamuktāni vikiradbhirambikāparigrahadurlalitaiḥ krīḍadbhiḥ keśarikiśorakairaśūnyoddeśām, prabhūtarudhiradarśanodbhūtamūrcchāpatiteneva pratibimbitenāstatāmreṇa savitrā tāmratarīkṛtaiḥ kṣatajajalapravāhaiḥ picchilīkṛtājirām, avalambamānadīpadhūparaktāṃśukena grathitaśikhigalavalayāvalinā piṣṭapiṇḍapāṇḍuritaghanaghaṇṭāmālabhāriṇā trāpuṣasiṃhamukhamadhyasthitasthūlalohakaṇṭakaṃ dattadantadaṇḍārgalaṃ lasatpītanīlalohitadarpaṇasphuritabudbudamālaṃ kapāṭapaṭṭadvayaṃ dadhānena garbhagṛhadvāradeśena dīpyamānām, antaḥpiṇḍikāpīṭhapātibhiśca sarvapaśu jīvitairiva śaraṇamupāgatairalaktakarasaraktapaṭairavirahitacaraṇamūlām, patitakṛṣṇacāmarapratibimbānāñca śiraśchedalagnakeśajālakānāmiva paraśupaṭṭiśaprabhṛtīnāṃ jīvaviśasanaśastrāṇāṃ prabhābhirbaddhabahalāndhakāratayā pātālagṛhavāsinīm ivopalakṣyamāṇām, raktacandanakhacitasphuratphalapallavakalitaiśca bilvapatradāmabhirbālakamuṇḍaprālambairiva kṛtamaṇḍanām, śoṇitatāmra, kadambastabakakṛtārccanaiśca paśūpahārapaṭahapaṭuraṭita rasollasita romāñcairivāṅgaiḥ kraratāmudvahantīm, cārucāmīkarapaṭṭaprāvṛtena ca lalāṭena śabarasundarīracitasindūratilakabindunā dāḍimakusumakarṇapūraprabhāsekalohitāyamānakapolabhittinā rudhiratāmbūlāruṇitādharapuṭena bhṛkuṭikuṭilababhrunayanena mukhena kusumbhapāṭalitadukūlakalitayā ca dehalatayā mahākālābhisārikāveśavibrhamaṃ bibhratīm, sambpṇḍitanīlaguggulu dhūpadhūmāruṇīkṛtābhiśca pracalantībhirgarbhagṛhadīpikālatābhiraṅgulībhiriva marhiṣāsuraśoṇitalavālohinībhiḥ skandhapīṭhakaṇḍūyanacalitatriśūladaṇḍakṛtāparādhaṃ vanamahiṣamiva tarjayantīm, pralambakūrccadharaiśchāgairapi dhṛtavratairiva, sphuradadharapuṭairākhubhirapi japaparairiva, kṛṣṇājinaprāvṛtāṅgaiḥ kuraṅgairapi pratiśayitairiva jvalitalohitamūrddharatnaraśmibhiḥ kṛṣṭasarpairapi śirodhṛtamaṇidīpakairivārādhyamānām, sarvataḥ kaṭhoravāyasagaṇena ca raṭatā stutipareṇeva stūyamānām, sthūlasthūlaiḥ śirājālakairgodhāgodhikākṛkalāsakulairiva dagdhasthāṇvāśaṅkayā samārūḍhairgavākṣitena, alakṣmīsamutkhātalakṣaṇasthānairiva visphoṭavraṇabindubhiḥ kalmāṣitasakalaśarīreṇa, karṇāvataṃsasaṃsthāpitayā ca cūḍayā rudrākṣamālikāmiva dadhānena, ambikāpādapatanaśyāmalalāṭavarddhamānārbudena, kuvādidattasiddhāñjanadānasphuṭitaikalocanatayā trikālamitaralocanāñjanadānādaraślakṣṇīkṛtadāruśalākena, pratyahaṃ kaṭukālāvusvedaprārabdhadanturatāpratikāreṇa, kathañcidasthānadatteṣṭakāprahāratayā śuṣkaikabhujopaśāṃtamardanavyasanena, uparyuparyaviśrāntakaṭukavarttiprayogavarddhitatimireṇa, aśmabhedasaṃgṛhītavarāhadaṃṣṭreṇa, iṅgudīkoṣakṛtauṣādhāñjanasaṃgraheṇa, sūcīsyūtasirāsaṅkocitavāmakarāggulinā, kauśeyakakoṣāvaraṇakṣātivraṇitacaraṇāṅguṣṭakena, asamyakkṛtarasāyanānītākālajvareṇa, jarāṃ gatenāpi dakṣiṇāpathādhirājyavaraprārthanākadarthitadurgeṇa, duḥśikṣitaśramaṇādiṣṭatilakābaddhavibhavapratyāśena, haritapatrarasāṅgāramasīmalinaśambūkavāhinā, paṭṭikālikhitadurgāstotreṇa, dhūmaraktālaktakākṣaratālapatrakuhakatantrapustikāsaṃgrāhiṇā,
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.