PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1571back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1570krameṇa cātipravṛddhaprakāṇḍapādapaprāyayā, mālinīlatāmaṇḍapaiḥ maṇḍalitatarupaṇḍayā, gajapatipātitapādapaparihāravakrīkṛtamārgayā, janajanitatṛṇaparṇakāṣṭhakoṭikūṭaprakaṭitavīrapuruṣaghātasthānayā, mahāpāḍapabhūtalotkīrṇakāntāradurgayā, tṛṣitapathikakhaṇḍitadalojjhitāmalakīphalanikarayā, vikasitakarañjamañjarīrajovicchuritataṭaistaṭatarubaddhapāṭaccarakarpaṭadhvajacihnairiṣṭakāsthitaśuṣkapallavaviṣṭarānumitapathikaviśrāntairviśrāntakārpaṭikaprasphoṭitacaraṇadhūlidhūsarakisalayalāñchitopakaṇṭhaiḥ patrasaṅkarāsurabhīkṛtāśiśirapaṅkilavivarṇāsvādujalairvratatigranthigrathitaparṇapuṭatṛṇapulīcihnānume yairjaratkāntārakūpairasulabhasalilatayā anabhilaṣitoddeśayā, madhubindusyandisinduvāravanarājirajodhūsaritatīrābhiśca kuñjakalatājālakairjaṭilīkṛtasaikatābhiḥ adhvagotkhātabālukā kūpikopalabhyamānakaluṣasvalpasalilābhiḥ śuṣkagirinadikābhirviṣamīkṛtāntarālayā, kukkuṭakauleyakaraṭitānumīyamānagulmagahanagrāmaṭikayā śunyayā divasamaṭavyā gatvā, pariṇate ravibimbe, bimbā ruṇātapavisare vāsare, niḥśākhīkṛtakadambaśālmalīpalāśabahulaiḥ śikharaśeṣaikapallavaviḍambitātapatraiḥ pādapaiḥ, ūrdhvasthitaprarohasthūlasthāṇumūlagranthijaṭilaiśca haritālakapilapakkaveṇuviṭapapaṭalaracitavṛtibhirmṛgabhayakṛtatṛṇapuruṣakairvipākapāṇḍubhiḥ phalitaiḥ priyaṅguprāyairaṭavīkṣetrairviralīkṛte vanapradeśe ciraprarūḍhasya raktacandanatarorupari baddham, sarasapiśitapiṇḍanibhairalaktakaiḥ, abhinavaśoṇitāruṇena raktacandanarasena cārdram, jihvālatālohinībhī raktapatākābhiḥ, keśakalāpakāntinā ca kṛṣṇacāmarāvacūlena pratyagraviśasitānāṃ jīvānāmivāvayavairuparacitadaṇḍamaṇḍanam, pariṇaddhavarāṭakaghaṭitabudbudārddhacandrakhaṇḍakhacitam, sutamahiṣarakṣaṇāvatīrṇadinakarāvatāritaśaśineva virājitaśikharam, dolāyitaśṛṅgasaṅgilohaśṛṅkhalāvalambamānagharghararavaghoraghaṇṭayā ca ghaṭitakesarisaṭāruciracāmarayā kāñcanatriśūlikayā likhitanabhastalam, itastataḥ pathikapuruṣopahāramāṛgamivāvalokayantaṃ mahāntaṃ raktadhvajaṃ dūrateva dadarśa /
kad pb1.1571tadabhimukhaśca kañcidadhvānaṃ gatvā, ketakīsūcīṣaṇḍapāṇḍureṇavanadviradadantakapāṭena parivṛtām, lohatoraṇena ca raktacāmarāvaliparikarāṃ kālāyasadarpaṇamaṇḍalamālāṃ śabaramukhamālāmiva kapilakeśabhīṣaṇāṃ bibhrāṇena sanāthīkṛtadvāradeśām, abhimukhapratiṣṭhitena ca vinihitaraktacandanahastakatayā rudhirāruṇayamakaratalāsphāliteneva śoṇitalavalobhalolaśivālihyamānalohitalocanena lohamahiṣeṇādhyāsitāñjanaśilāvedikām, kvacidraktotpalaiḥ śabaranipātitānāṃ vanamahiṣāṇāmiva locanaiḥ kvacidagastikusumakuḍmalaiḥ kesariṇāmiva karajaiḥ kvacit kiṃśukakusumakuḍmalaiḥ śardūlānāmiva sarudhirairnakharaiḥ kṛtapuṇyapuṣpaprakarām, anyatrāṅkuritāmiva kuṭilahariṇaviṣāṇakoṭikuṭaiḥ pallavitāmiva sarasajihvācchodaśataiḥ kusumitāmiva raktanayanasahasraiḥ phalitāmiva muṇḍamaṇḍalairupahārahiṃsāṃ darśayantīm, śakhāntarālanirantaranilīnaraktakukkuṭakulaiḥ śvabhayāt akāladaśitakusumastabakairiva raktāśokaviṭapairvibhūṣitāṅganām, balirudhirapānatṛṣṇayā samāgataiśca vetālairiva tālairdīyamānaphalamuṇḍopahārām, śaṅkājvarakampitairiva kadalikāvanairbhayotkaṇṭhitairiva śrīphalataruṣaṇḍaistrāsodrdhvakeśairiva kharjūravanaiḥ samantādnahanīkṛtām, vidalitavanakarikumbhaavigalitamuktāphalāni rudhirāruṇāni balisikthalubdhamugdhakṛkavākugrastamuktāni vikiradbhirambikāparigrahadurlalitaiḥ krīḍadbhiḥ keśarikiśorakairaśūnyoddeśām, prabhūtarudhiradarśanodbhūtamūrcchāpatiteneva pratibimbitenāstatāmreṇa savitrā tāmratarīkṛtaiḥ kṣatajajalapravāhaiḥ picchilīkṛtājirām, avalambamānadīpadhūparaktāṃśukena grathitaśikhigalavalayāvalinā piṣṭapiṇḍapāṇḍuritaghanaghaṇṭāmālabhāriṇā trāpuṣasiṃhamukhamadhyasthitasthūlalohakaṇṭakaṃ dattadantadaṇḍārgalaṃ lasatpītanīlalohitadarpaṇasphuritabudbudamālaṃ kapāṭapaṭṭadvayaṃ dadhānena garbhagṛhadvāradeśena dīpyamānām, antaḥpiṇḍikāpīṭhapātibhiśca sarvapaśu jīvitairiva śaraṇamupāgatairalaktakarasaraktapaṭairavirahitacaraṇamūlām, patitakṛṣṇacāmarapratibimbānāñca śiraśchedalagnakeśajālakānāmiva paraśupaṭṭiśaprabhṛtīnāṃ jīvaviśasanaśastrāṇāṃ prabhābhirbaddhabahalāndhakāratayā pātālagṛhavāsinīm ivopalakṣyamāṇām, raktacandanakhacitasphuratphalapallavakalitaiśca bilvapatradāmabhirbālakamuṇḍaprālambairiva kṛtamaṇḍanām, śoṇitatāmra, kadambastabakakṛtārccanaiśca paśūpahārapaṭahapaṭuraṭita rasollasita romāñcairivāṅgaiḥ kraratāmudvahantīm, cārucāmīkarapaṭṭaprāvṛtena ca lalāṭena śabarasundarīracitasindūratilakabindunā dāḍimakusumakarṇapūraprabhāsekalohitāyamānakapolabhittinā rudhiratāmbūlāruṇitādharapuṭena bhṛkuṭikuṭilababhrunayanena mukhena kusumbhapāṭalitadukūlakalitayā ca dehalatayā mahākālābhisārikāveśavibrhamaṃ bibhratīm, sambpṇḍitanīlaguggulu dhūpadhūmāruṇīkṛtābhiśca pracalantībhirgarbhagṛhadīpikālatābhiraṅgulībhiriva marhiṣāsuraśoṇitalavālohinībhiḥ skandhapīṭhakaṇḍūyanacalitatriśūladaṇḍakṛtāparādhaṃ vanamahiṣamiva tarjayantīm, pralambakūrccadharaiśchāgairapi dhṛtavratairiva, sphuradadharapuṭairākhubhirapi japaparairiva, kṛṣṇājinaprāvṛtāṅgaiḥ kuraṅgairapi pratiśayitairiva jvalitalohitamūrddharatnaraśmibhiḥ kṛṣṭasarpairapi śirodhṛtamaṇidīpakairivārādhyamānām, sarvataḥ kaṭhoravāyasagaṇena ca raṭatā stutipareṇeva stūyamānām, sthūlasthūlaiḥ śirājālakairgodhāgodhikākṛkalāsakulairiva dagdhasthāṇvāśaṅkayā samārūḍhairgavākṣitena, alakṣmīsamutkhātalakṣaṇasthānairiva visphoṭavraṇabindubhiḥ kalmāṣitasakalaśarīreṇa, karṇāvataṃsasaṃsthāpitayā ca cūḍayā rudrākṣamālikāmiva dadhānena, ambikāpādapatanaśyāmalalāṭavarddhamānārbudena, kuvādidattasiddhāñjanadānasphuṭitaikalocanatayā trikālamitaralocanāñjanadānādaraślakṣṇīkṛtadāruśalākena, pratyahaṃ kaṭukālāvusvedaprārabdhadanturatāpratikāreṇa, kathañcidasthānadatteṣṭakāprahāratayā śuṣkaikabhujopaśāṃtamardanavyasanena, uparyuparyaviśrāntakaṭukavarttiprayogavarddhitatimireṇa, aśmabhedasaṃgṛhītavarāhadaṃṣṭreṇa, iṅgudīkoṣakṛtauṣādhāñjanasaṃgraheṇa, sūcīsyūtasirāsaṅkocitavāmakarāggulinā, kauśeyakakoṣāvaraṇakṣātivraṇitacaraṇāṅguṣṭakena, asamyakkṛtarasāyanānītākālajvareṇa, jarāṃ gatenāpi dakṣiṇāpathādhirājyavaraprārthanākadarthitadurgeṇa, duḥśikṣitaśramaṇādiṣṭatilakābaddhavibhavapratyāśena, haritapatrarasāṅgāramasīmalinaśambūkavāhinā, paṭṭikālikhitadurgāstotreṇa, dhūmaraktālaktakākṣaratālapatrakuhakatantrapustikāsaṃgrāhiṇā,
kad pb1.1572 jīrṇapāśupatopadeśalikhitamahākālamatena, āvirbhūtanidhivādavyādhinā, sañjātadhātuvādavāyunā, lagnāsuravivarapraveśapiśācena, pravṛttayakṣakanyakākāmitvamanorathavyāmohena, varddhitāntardhānamantrasādhanasaṃgraheṇa, śrīparvatāścaryavārttāsahasrābhijñena, asakṛdabhimantritasiddhārthakaprahatipradhāvitaiḥ piśācagṛhītakaiḥ karatalatāḍanacipaṭīkṛtaśravaṇapuṭena, avimuktaśaivābhimānena, durgṛhītālābuvīṇāvādanodvejitapathikaparihṛtena, divasameva maśakakvaṇitānukāri kimapi kampitottamāṅgaṃ gāyatā, svadeśabhāṣānibaddha bhāgīrathībhaktistotranarttakena, gṛhītaturagabrahmacaryatayā anyadeśāgatoṣitāsu jaratpravrajitāsu bahukṛtvaḥ samprayuktastrīvaśīkaraṇacūrṇena, atiroṣaṇatayā kadācid durnyastāṣṭapuṣpikāpātotpāditakrodhena caṇḍikāmapi mukhabhaṅgivikārairbhṛśamupahasatā, kadācinnivāryamāṇā vāsaruṣitādhvagārabdhabahubāhuyuddhapātabhagna pṛṣṭhakena, kadācit kṛtāparādhabālakapalāyanāmarṣapaścātpradhāvitaskhalitādhomukhapātasphuṭita śiraḥkapālabhugnagrīveṇa, kadācijjanapadakṛtanavāgatāparadhārmikādaramatsarodbaddhātmanā, niḥsaṃskāratayā yatkiñcanakāriṇā, khañjatayā mandamandasañcāriṇā, badhiratayā saṃjñāvyavahāriṇā, rātryandhatayā divāvihāriṇā, lambodaratayā prabhūtāhāriṇā, anekaśaḥ phalapātana kupitavānaranakhollekhacchidritanāsāpuṭena, bahuśaḥ kusumāvacayacalitabhramarasahasradaṃśaśīrṇīkṛtaśarīreṇa, sahasraśaḥ śayanīkṛtāsaṃskṛtaśūnyadevakulakālasarpadaṣṭena, śataśaḥ śrīphalataruśikharacyuticūrṇitottamāṅgena, asakṛdutsannadevamātṛgṛhavāsyṛkṣanakhajarjaritakapolena, sarvadā vasantakrīḍinā janenotkṣiptakhaṇḍakhaṭvāropitavṛddhadāsīvivāhaprāptaviḍambanena, anekāyatanapratiśayitaniṣphalotthānena, dauḥsthityamapi vividhavyādhiparivṛtaṃ svakuṭumbamivodvahatā, mūrkhatāmapi bahuvyasanānugatāṃ prasūtānekāpatyāmiva darśayatā, krodhamapyanekadaṇḍāghātanirmitabahugātragaṇḍakaṃ phalitamiva prakāśayatā, kleśamapi sarvāvayavajvalitadīpikādāhavraṇavibhāvitaṃ bahumukhamiva prakaṭayatā, paribhavamapi niṣkāraṇākruṣṭajanapadadattapadākṛṣṭiśatasampravāhamiva dadhānena, śuṣkavanalatāvinirmitabṛhatakusumakaraṇḍakena, veṇulatāracitapuṣpapātanāṅkuśikena, kṣaṇamapyamuktakālakambalakhaṇḍakholena, jaraddraviḍadhārmikeṇādhiṣṭhitāṃ caṇḍikāmapaśyat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.