PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.107back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.106tasyāñca daṇḍakāraṇyāntaḥ pāti sakalabhuvanavikhyātam utpattikṣetramiva bhagavato dharmmasya, surapatiprārthanāpītasakalasāgarasalilasya merumatsarādambaratalaprasāritaśiraḥsahasreṇa divasakararathagamanapathamapanetumabhyudyatena avagaṇitasakalasuravacasā vindhyagiriṇā'pyanullaṅghitāñjasya jaṭharānalajīrṇavātāpidānavasya, surāsuramukuṭamakarapatrakoṭicumbitacaraṇarajaso dakṣiṇāśāvadhūmukhaviśeṣakasya, suralokādekahuṅkāranipātitanahuṣaprakaṭaprabhāvasya bhagavato mahāmuneragastyasya, bhāryyayā lopāmudrayā svayamuparacitālavālakaiḥ karapuṭasalilasekasaṃvarddhitaiḥ sutanirviśeṣairupaśobhitaṃ pādapaiḥ, tatputreṇa ca gṛhītavratenāṣāḍhinā pavitrabhasmaviracitatripuṇḍrakābharaṇena kuśacīvaravāsasā mauñjamekhalākalitamadhyena gṛhītaharitaparṇapuṭena pratyuṭajamaṭatā bhikṣāṃ dṛḍhadasyunāmnā pavitrīkṛtam, atiprabhūtedhmāharaṇācca yasyedhmavāha iti pitā dvitīyaṃ nāma cakāra, diśi śukaharitaiśca kadalīvanaiḥ śyāmalīkṛtaparisaraṃ saritā ca kalasayoniparipītasāgaramārgānugatayeva baddhaveṇikayā godāvaryyā parigatamāśramapadamāsīt /
kad pb1.107yatra ca daśarathavacanamanupālayannutsṛṣṭarājyo daśavadanalakṣmīvibhramavirāmo rāmo mahāmunimagastyamanucaran saha sītayā lakṣmaṇoparacitaruciraparṇaśālaḥ pañcavaṭyāṃ kañcit kālaṃ sukhamuvāsa /
kad pb1.108ciraśūnye'dyāpi yatra śākhānilīnalibhṛtapāṇḍukapotapaṅktayo lagnatāpasāgnihotradhūmarājaya iva lakṣyante taravaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.