PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1283back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1282tanmadhye ca pratisrota iva gatvā pratīhārīmaṇḍalādhiṣṭhita purobhāgaṃ śrīmaṇḍapaṃ dadarśa /
kad pb1.1283tatra ca madhyabhāge paryyantaracitamaṇḍalenādha upaviṣṭena cānekasahasrasaṃkhyena parisphuradābharaṇasamūhena kalpalatānivaheneva kanyakājanena parivṛtām, nīlāṃśukapracchadapaṭaprāvṛtasya nātimahataḥ paryyaṅkasyopāśraye dhavalopadhānanyastadviguṇabhujalatāvaṣṭambhenāvasthitām, mahāvarāhadaṃṣṭrāvalambinīmiva mahīm, vistāriṇi dehaprabhājālajale bhujalatāvikṣepaparibhramaiḥ pratarantībhiriva cāmaragrāhiṇībhirupavījyamānām, nipatitaprativimbatayādhastānmaṇikuṭṭimeṣu nāgairivāpahniyamāṇām, upānte ca ratnabhittiṣu dikpālairiva pṛthaka pṛthaka nīyamānām upari maṇimaṇḍapeṣvamarairivotkṣipyamāṇām, hṛdayamiva praveśitāṃ mahāmaṇistambhaiḥ, āpītāmiva bhavanadarpaṇaiḥ, adhomukhena śrīmaṇḍapamadhyotkīrṇena vidyādharalokena gaganatalamivāropyamāṇām, citrakarmmacchalenāvalokanakutūhalasampuñjitena tribhuvaneneva parivṛtām, bhūṣaṇaravapranṛttaśikhiśatacitracandrakeṇa bhavanenāpi kautukotpāditalocanasahasreṇeva dṛśyamānām, ātmaparijanenāpi darśanalobhādupārjitadivyacakṣuṣevānimiṣanayanena nirvarṇyamānām, lakṣaṇairapi rāgāviṣṭairivādhiṣṭhitasarvāṅgīm, akṛtapuṇyamiva muñcantīṃ bālabhāvam, adattāmapi manmathāveśaparavaśeneva gṛhyamāṇāṃ yauvanena, avicalitacaraṇarāgadīdhitibhiriva nirgatābhiḥ alaktakarasapāṭalitalāvaṇyajalaveṇikābhiriva galitābhiḥ, nivasitaraktāṃśukadaśāśikhābhiriva avalambitābhiḥ, pādābharaṇaraktāṃśulekhāsandehadāyinībhiḥ, śratikomalatayā nakhavivareṇa vamantībhiriva rudhiradhārāvarṣamaṅgulībhirupetābhyāṃ kṣititalatārāgaṇamiva nakhamaṇimaṇḍalamudvahadbhyāṃ vidrumarasanadīmiva caraṇābhyāṃ pravarttayantīm, nūpuramaṇikiraṇacakravālena gurunitambabharakhinnoruyugalasahāyatāmiva karttumudgacchatā spṛśyamānajaghanabhāgām, prajāpatikaradṛḍhanipīḍitamadhyabhāgagalitaṃ jaghanaśilātalapratighātāllāvaṇyasrota iva dvidhāgatamūrudvayaṃ dadhānām, sarvataḥ prasāritadīrghamayūkhamaṇḍalenerṣyayā parapuruṣadarśanamiva nirundhatā kutūhalena vistāramiva tanvatā sparśasukhena romāñcamiva muñcatā kāñcīdāmnā nitambabimbasya viracitapariveṣām, nipatitasakalalokahṛdayabhareṇevātigurunitambām, unnatakucāntaritamukhadarśanaduḥkheneva kṣiyamāṇamadhyabhāgām, prajāpateḥ spṛśato'tisaukumāryyāt aṅgulīmudrāmiva nimagnāṃ nābhimaṇḍalīm āvarttinīmudvahantīm, tribhuvanavijayapraśastivarṇāvalīmiva likhitāṃ manmathena romarājimañjarīṃ bibhrāṇām, antaḥpraviṣṭakarṇapallavapratibimbenātibharakhidyamānahṛdayakaratalapreryyamāṇeneva niṣpatatā makaraketupādapīṭhena stanabhareṇa bhūṣitām, adhomukhakarṇābharaṇamayūkhābhyāmiva prasṛtābhyāmamalalāvaṇyajalamṛṇālakāṃḍābhyāṃ bāhubhyāṃ nakhakiraṇavisaravarṣiṇā ca māṇikyavalayagauravaśramavaśāt svedajaladhārājālakamiva muñcatā karayugalena samudbhāsitām, stanabhārāvanamyamānamānanamivonnamayatā hāreṇoccaiḥ karaigṛhītacibukadeśām, abhinavayauvanapavanakṣobhitasya rāgasāgarasya taraṅgābhyāmivodgatābhyāṃ vidrumalatālohitābhyāmadharābhyāṃ raktāvadātasvacchakāntinā ca madirārasapūrṇamāṇikyaśuktisampuṭacchavinā kapolayugalena ratiparivādinīratnakoṇacāruṇā nāsāvaṃśena ca virājamānām, gatiprasaranirodhiśravaṇakopādiva kiñcidāraktāpāṅgena nijamukhalakṣmīnivāsadugdhodadhinā locanayugalena locanamayamiva jīvalokaṃ karttumudyatām, unmadayauvanakuñjaramadarājibhyāṃ manaḥśilāpaṅkalikhitena ca rāgāviṣṭena manmathahṛdayeneva vadanalagnena tilakabindunā vidyotitalalāṭapaṭṭām, utkṛṣṭahematālīpaṭṭābharaṇamayamāmuktakarṇotpalacyutamadhudhārāsandehakāriṇaṃ karṇapāśaṃ dolāyamānapatramakaramāṇikyakuṇḍalaṃ dadhatīm, pāṭalīkṛtalalāṭena sīmantacumbinaścūḍāmaṇeḥ kṣaratāṃśujālena madirāraseneva prakṣālyamānadīrghakeśakalāpām, dehārddhapraviṣṭaharagarvitagaurīvijigīṣayeva sarvāṅgānupraviṣṭa manmathadarśitasaubhāgyaviśeṣām, uraḥsamāropitaikalakṣmīmuditanārāyaṇāvalepaharaṇāya pratibimbakairnijarūpato lakṣmīśatānīva sṛjantīm, uttamāṅganihitaikacandravismitaharābhimānanāśāya vilāsasmiteścandrasahasrāṇīva dikṣu vikṣipantīm, nirddayadagdhaikamanmathapramathanātharoṣeṇeva pratihṛdayaṃ manmathāyutānyutpādayantīm, rajanījāgarakhinnasya paricitacakravākamithunasya svaptuṃ krīḍānadikāsu kamaladhūlibālukābhirbālapulināni kārayantīm 'parijananupūraravaprasthitaṃ vallabhañja haṃsamithunaṃ mṛṇālanigaḍena baddhvānaya' iti haṃsapālīmādiśantīm, ābharaṇamarakatamayūkhān lihate bhavanahariṇaśāvakāya sakhīśravaṇādapanīya yavāṅkuraprasaraṃ prayacchantīm, ātmasaṃvarddhitalatāprathamakusumanirgamanivedanāgatāmudyānapālīmaśeṣābharaṇadānena sammānayatīm, upanītavividhavanakusumaphalapūrṇapatrapuṭāmavijñāyamānālāpatayā hāsahetuṃ punaḥ punaḥ krīḍāparvata pātṛśavarīmālāpayantīm, karatalavinihataiḥ muhurmuhurutpatadbhiśca mukhaparimalāndhairnīlakandukairiva madhukaraiḥ krīḍantīm, pañjarahārītakarutaśravaṇakṛtaduṣṭasmitāṃ cāmaragrāhiṇīṃ vihasya līlākamalena śirasi vighaṭṭayantīm, muktāphalakhacitacandralekhikāsaṃkrāntapratimāṃ svedajalabindujālacitanakhapadābhiprāyeṇa tāmbūlakaraṅkavāhinīṃ payodhare paṭavāsamuṣṭinā tāḍayantīm, ratnakuṇḍalapratibimbasāndradattanavanakhapadamaṇḍalāśaṅkayā cāmaragrāhiṇīṃ vihasya kapole prasādavyājena dattena ātmakarṇapūrapallavenācchādayantīm, pṛthivīmiva samutsāritamahākulabhūbhṛdvaravyatikaraśeṣabhoganiṣaṇṇām, madhumāsalakṣmīmiva ṣaṭpadapaṭalāpahniyamāṇakusumarajodhūsarapādaparāgām, śaradamivotpāditamānasajanmapakṣiravāpanītanīlakaṇṭhamadām, gaurīmiva śvetāṃśukaracitottamāṅgābharaṇām, udadhivelāvanalekhāmiva madhukarakulanīlatamālakānanām, indumūrttimivoddāmamanmathavilāsagṛhītagurukalatrām, vanarājimiva pāṃḍuśyāmalavalīlatālaṃkṛtamadhyāṃ, dinamukhalakṣmīmiva bhāsvanmuktāṃśubhinnapadmarāgaprasādhanām, ākāśakamalinīmiva svacchāmbaradṛśyamāna mṛṇālakomalorumūlām, mayūrāvalīmiva nimambacumbiśikhaṇḍabhāravisphuraccandrakāntām, kalpatarulatāmiva kāmaphalapradām, śayanasamīpe sammukhopaviṣṭam 'ko'sau, kasya vā'patyam, kimabhidhāno vā, kīdṛśamasya rūpam, kiyadvā vayaḥ, kimabhidhatte, bhavatā kimabhihitaḥ, kiyacciraṃ dṛṣṭastvayā, kathañcāsya mahāśvetayā saha paricaya upajātaḥ, kimayamatrāgamiṣyati' iti muhurmuhuścandrāpīḍasambaddhamevālāpa tadrūpavarṇanāmukharaṃ keyūrakaṃ pṛcchantīṃ kādambarīṃ dadarśa /
kad pb1.1284tasya tu dṛṣṭakādambarīvadanacandralekhālakṣmīkasya sāgarasyevāmṛtamullalāsa hṛdayam /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.