PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.192back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.191tasya caivaṃvidhasya madhyabhāgamalaṅkurvāṇasya, alaktakālohitapallavasya munijanālambitakṛṣṇājinajalakaraṅkasanāthaśākhasya tāpasakanyakābhirmūlabhāgadattapītapiṣṭātakāneka pañcāṅgulasya hariṇaśiśubhiḥ paripīyamānālavālasalilasya munikumārakābaddhakuśacīradāmno haritagomayopalepanaviviktatalasya,
kad pb1.192 tatkṣaṇakṛtakusumopahāraramaṇīyasya nātimahataḥ parimaṇḍalatayā vistīrṇāvakāśasya raktāśokataroradhaśchāyāyāmupaviṣṭam, atyugratapobhirbhuvanamiva sāgaraiḥ kanakagirimiva kulācalaiḥ kratumiva vaitānavahnibhiḥ kalpāntadivasamiva ravibhiḥ, kālamiva kalpaiḥ, samantānmaharṣibhiḥ parivṛtam, ugraśāpabhītayeva kampitadehayā, praṇayinyeva vihitakeśagrahayā, kraddhayeva kṛtabhrūbhaṅgayā, mattayevākulitagamanayā, prasādhitayeva prakaṭitatilakayā jarayā, gṛhītavratayeva bhasmadhavalayā dhavalīkṛtavigraham, āyāminībhiḥ palitapāṇḍurābhiḥ tapasā vijitya munijanamakhilaṃ dharmmapatākābhirivocchritābhiḥ amaralokamāroḍhuṃ puṇyarajjubhirivopasaṃgṛhītābhiḥ atidūrapravṛddhasya tapastaroḥ kusumamañjarībhirivodgatābhirjaṭābhirupaśobhamānam, uparacitabhasmatripuṇḍrakeṇa tiryyakpravṛttatripathagāsrotastrayeṇa himagiriśilātaleneva lalāṭaphalakenopetam, adhomukhacandrakalākārābhyāmavalambitabaliśithilābhyāṃ bhrūlatābhyāmavaṣṭabhyamānadṛṣṭim, anavaratamantrābhyāsavivṛtādharapuṭayā niṣpatadbhiratiśucibhiḥ satyaprarohairiva svacchendriyavṛttibhiriva vidyāguṇairiva karuṇārasapravāhairiva daśanamayūkhairdhavalitapurobhāgam, udvamadamalagaṅgāpravāhamiva jahnum, anavaratasomodgārasugandhiniśvāsāvakṛṣṭairmūrttimadbhiriva śāpākṣaraiḥ sadā mukhabhāgasannihitaiḥ parisphuradbhiralibhiravirahitam, atikṛśatayā nimnataragaṇḍagarttam unnatatarahanughoṇam ākarālatārakam avaśīryyamāṇaviralanayanapakṣmamālam udgatadīrgharomaruddhaśravaṇavivaram ānābhilambitakūrccakalāpamānanamādadhānam, aticapalānāmindriyāśvānām antaḥsaṃyamanarajjubhirivātatābhiḥ kaṇṭhanāḍībhirnirantarāvanaddhakandharam samunnataviralāsthipañjaram, aṃsālambitadhavalayajñopavītam, anilavaśajanitatanu taraṅgabhaṅgam utplavamānanavamṛṇālamiva mandākinīpravāham, akaluṣamaṅgamudvahantam, amalasphaṭikaśakalaghaṭitamakṣāvalayamatyujjvalasthūlamuktāphalaprathitaṃ sarasvatīhāramiva caladaṅgulivivaragatamāvarttayantam, anavaratabhramitatārakācakramaparamiva dhruvam, unnamatā śirājālakena jaratkalpatarumiva pariṇatalatāsañcayena nirantaranicitam, amalena candrāṃśubhirivāmṛtaphenairiva guṇasantānatantubhiriva nirmmitena mānasasarojalakṣālanaśucinā dukūlavalkalena dvitīyeneva jarājālakena saṃcchāditam, āsannavarttinā mandākinīsalilapūrṇena tridaṇḍopaviṣṭena sphāṭikakamaṇḍalunā vikacapuṇḍarīkarāśimiva rājahaṃsenopaśobhamānam, sthairyeṇācalānāṃ gāmbhīryyeṇa sāgarāṇāṃ tejasā savituḥ praśamena tuṣāraraśmeḥ nirmmalatayā'mbaratalasya saṃvibhāgamiva kurvvāṇam, vainateyamiva svaprabhāvopāttasakaladvijādhipatyam, kamalāsanamivāśramagurum, jaraccandanatarumiva bhujaṅganirmmokadhavalajaṭākulam, praśastavāraṇamiva pralambakarṇabālam, bṛhaspatimivājanmavarddhitakacam, divasamivodyadarkavimbabhāsvaramukham, śaratkālamiva kṣīṇavarṣam, śantanumiva priyasatyavratam, ambikākaratalamiva rudrākṣagrahaṇanipuṇam, śiśirasamayasūryyamiva kṛtottarāsaṅgam, baḍavānalamiva satatapayobhakṣyam, śūnyanagaramiva dīnānāthavipannaśaraṇam, paśupatimiva bhasmapāṇḍuromāśliṣṭaśarīram, bhagavantaṃ jābālimapaśyam /
kad pb1.193avalokya cāhamacintayam – 'aho prabhāvastapasām! iyamasya śāntāpi mūrttiruttaptakanakāvadātā parisphurantī saudāminīva cakṣuṣaḥ pratihanti tejāṃsi, satatamudāsīnāpi mahāprabhāvatayā bhayamivopajanayati prathamopagatasya śuṣkanalakāśakusumanipatitānalacaṭulavṛttinityamasahiṣṇutapasvināṃ pratanutapasāmapi tejaḥprakṛtyā duḥsahaṃ bhavati, kimuta sakalabhuvanavanditacaraṇānāmanavaratatapaḥsalilakṣālitamalānāṃ karakamalatalāmalakaphalavadakhilaṃ jagadālokayatāṃ divyena cakṣuṣā bhagavatāmevaṃvidhānāmaghakṣayakāriṇām /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.