PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.194back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.193avalokya cāhamacintayam – 'aho prabhāvastapasām! iyamasya śāntāpi mūrttiruttaptakanakāvadātā parisphurantī saudāminīva cakṣuṣaḥ pratihanti tejāṃsi, satatamudāsīnāpi mahāprabhāvatayā bhayamivopajanayati prathamopagatasya śuṣkanalakāśakusumanipatitānalacaṭulavṛttinityamasahiṣṇutapasvināṃ pratanutapasāmapi tejaḥprakṛtyā duḥsahaṃ bhavati, kimuta sakalabhuvanavanditacaraṇānāmanavaratatapaḥsalilakṣālitamalānāṃ karakamalatalāmalakaphalavadakhilaṃ jagadālokayatāṃ divyena cakṣuṣā bhagavatāmevaṃvidhānāmaghakṣayakāriṇām /
kad pb1.194puṇyāni hi nāmagrahaṇānyapi mahāmunīnām, kiṃ punardarśanāni /
kad pb1.195dhanyamidamāśramapadamayamadhipatiryatra /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.