PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.273back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.272 śiśirasyāpi ripujanasantāpakāriṇaḥ sthirasyāpyavirataṃ bhramataḥ, nirmmalasyāpi malinīkṛtārātivanitāmukhakamaladyuteḥ, atidhavalasyāpi sarvajanarāgakāriṇaḥ, sudhāsūteriva jalanidhirudbhavo yaśasaḥ, pātālavadāśrito nijapakṣakṣatibhītaiḥ kṣitibhṛtāṃ kulaiḥ, grahagaṇa iva budhānugataḥ, makaradhvaja ivotsannavigrahaḥ, daśaratha iva sumitroṣetaḥ, paśupatiriva mahāsenānuyātaḥ, bhujagarāja iva kṣamābharaguruḥ, narmmadāpravāha iva mahāvaṃśaprabhavaḥ, avatāra iva dharmmasya, pratinidhiriva puruṣottamasya, parihṛtaprajāpīḍo rājā tārāpīḍo nāmābhūt /
kad pb1.273yastamaḥprasaramalinavapuṣā pāpabahulena kalikālena cālitamāmūlato dharmmaṃ daśānaneneva kailāsamiva paśupatirivāvaṣṭabhya punarapi sthirīcakāra /
kad pb1.274yañca ratipralāpajanitadayārdrahṛdayaharanirmmitamaparamivamakaraketumamaṃsta lokaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.