PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.317back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.316ekadā ca sa tadāvāsamupagataḥ tāṃ cintāstimitadīnadṛṣṭinā śokamūkena parijanena parivṛtām, ārādavasthitaiśca dhyānānimiṣalocanaiḥ kañcukibhirupāsyamānām, anatidūravattinībhiścāntaḥpuravṛddhābhirāśvāsyamānām, aviralāśrupātārdrokṛtadukūlām, analaṅkṛtām, vāmakaratalavinihitamukhakamalām, asaṃyatākulālakām, sunibiḍaparyyaṅkikopaviṣṭām, devīṃ dadarśa /
kad pb1.317kṛtābhyutthānāñca tāṃ tasyāmeva paryyaṅkikāyāmupaveśya
kad pb1.318 svayañcopaviśya avijñātabāṣpakāraṇo bhītabhīta iva karatalena vigatabāṣpāmbhaḥkaṇo kurvan kapolau bhūpālastāmavādīt – 'devi! kimarthamantargataguruśokabhāramantharamaśabdaṃ rudyate, grathnanti hi muktāphalajālakamiva bāṣpabindunikarametāstava pakṣmapaṅktayaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.