PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.48back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.47aticirakālalagnamatikrāntakunṛpatisahasrasamparkakalaṅkamiva kṣālayantī yasya vimale kṛpāṇadhārājale ciramuvāsa rājalakṣmīḥ /
kad pb1.48yaśca manasi dharmmaṇa, kope yamena, prasāde dhanadena, pratāpe vahninā, bhuje bhuvā, dṛśi śriyā, vāci sarasvatyā, mukhe śaśinā, bale marutā, prajñāyāṃ suraguruṇā, rūpe manasijena, tejasi savitrā ca vasatā sarvadevamayasya prakaṭitaviśvarūpākṛteranukaroti bhagavato nārāyaṇasya /
kad pb1.49yasya ca madakalakarikumbhapīṭhapāṭanamācaratā lagnasthūlamuktāphalena, dṛḍhamuṣṭiniṣpīḍananiṣṭhyūtadhārājalabindudantureva kṛpāṇenākṛṣyamāṇā subhaṭoraḥkapāṭaghaṭitakavacasahasrāndhakāramadhyavarttinī karikaraṭagalitamadajalāsāradurdināsvabhisārikeva samaraniśāsu samīpamasakṛdājagāma rājalakṣmīḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.