PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.50back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.49yasya ca madakalakarikumbhapīṭhapāṭanamācaratā lagnasthūlamuktāphalena, dṛḍhamuṣṭiniṣpīḍananiṣṭhyūtadhārājalabindudantureva kṛpāṇenākṛṣyamāṇā subhaṭoraḥkapāṭaghaṭitakavacasahasrāndhakāramadhyavarttinī karikaraṭagalitamadajalāsāradurdināsvabhisārikeva samaraniśāsu samīpamasakṛdājagāma rājalakṣmīḥ /
kad pb1.50yasya ca hṛdayasthitānapi patīn didhakṣuriva pratāpānalo viyoginīnāmapi ripusundarīṇāmantarjanitadāho divāniśaṃ jajvāla /
kad pb1.51yasmiṃśca rājani jitajagati paripālayati mahīṃ citrakarmmasu varṇasaṅkarāḥ, rateṣu keśagrahāḥ, kābyeṣu dṛḍhabandhāḥ, śāstreṣu cintā, svapneṣu vipralambhāḥ, chatreṣu kanakadaṇḍāḥ, dhvajeṣu prakampāḥ, gīteṣu rāgavilasitāni, kariṣu madavikārāḥ, cāpeṣu guṇacchedāḥ, gavākṣeṣu jālamārgāḥ, śaśikṛpāṇakavaceṣu kalaṅkāḥ, ratikalaheṣu dūtasampreṣaṇāni, sāryyakṣeṣu śūnyagṛhāḥ na prajānāmāsan /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.