PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.54back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.53tasya ca rājñaḥ kalikālabhayapuñjībhūtakṛtayugānukāriṇī tribhuvanaprasavabhūmiriva vistīrṇā majjanmālavavilāsinīkucataṭāsphālanajarjaritormmimālayā jalāvagāhanāvatāritajayakuñjarakumbhasindūrasandhyāyamānasalilayā unmadakalahaṃsakulakolāhalamukharitakūlayā vetravatyā parigatā vidiśābhidhānā nagarī rājadhānyāsīt /
kad pb1.54sa tasyāśca vijitāśeṣabhuvanamaṇḍalatayā vigatarājyacintābhāranirvṛtaḥ, dvīpāntarāgatānekabhūmipālamaulimālālālitacaraṇayugalaḥ, valayamiva līlayā bhujena bhuvanabhāramudvahan, amaragurumapi prajñayopahasadbhiranekakulakramāgatairasakṛdālocitanītiśāstranirmmalamanobhiralubdhaiḥ snigdhaiḥ prabuddhaiścāmātyaiḥ parivṛtaḥ, samānavayovidyālaṅkārairanekamūrddhābhiṣiktapārthivakulodgatairakhilakalākalāpālocanakaṭhoramatibhiratipragalbhaiḥ kālavidbhiḥ premānuraktahṛdayairagrāmyaparihāsakuśalairiṅgitākāravedibhiḥ kāvyanāṭakākhyānakākhyāyikālekhyavyākhyānādikriyānipuṇairatikaṭhinapīvaraskandhorubāhubhirasakṛdavadalitasamadaripugajaghaṭāpīṭhabandhaiḥ keśarikiśorakairiva, vikramaikarasairapi vinayavyavahāribhirātmanaḥ prativimbairiva rājaputraiḥ saha ramamāṇaḥ prathame vayasi sukhamaticiramuvāsa /
kad pb1.55tasya cātivijigīṣutayā mahāsattvatayā ca tṛṇamiva laghuvṛtti straiṇamākalayataḥ prathame vayasi varttamānasyāpi rūpavato'pi santānārthibhiramātyairapekṣitasyāpi suratasukhasyopari dveṣa ivāsīt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.