PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.55back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.54sa tasyāśca vijitāśeṣabhuvanamaṇḍalatayā vigatarājyacintābhāranirvṛtaḥ, dvīpāntarāgatānekabhūmipālamaulimālālālitacaraṇayugalaḥ, valayamiva līlayā bhujena bhuvanabhāramudvahan, amaragurumapi prajñayopahasadbhiranekakulakramāgatairasakṛdālocitanītiśāstranirmmalamanobhiralubdhaiḥ snigdhaiḥ prabuddhaiścāmātyaiḥ parivṛtaḥ, samānavayovidyālaṅkārairanekamūrddhābhiṣiktapārthivakulodgatairakhilakalākalāpālocanakaṭhoramatibhiratipragalbhaiḥ kālavidbhiḥ premānuraktahṛdayairagrāmyaparihāsakuśalairiṅgitākāravedibhiḥ kāvyanāṭakākhyānakākhyāyikālekhyavyākhyānādikriyānipuṇairatikaṭhinapīvaraskandhorubāhubhirasakṛdavadalitasamadaripugajaghaṭāpīṭhabandhaiḥ keśarikiśorakairiva, vikramaikarasairapi vinayavyavahāribhirātmanaḥ prativimbairiva rājaputraiḥ saha ramamāṇaḥ prathame vayasi sukhamaticiramuvāsa /
kad pb1.55tasya cātivijigīṣutayā mahāsattvatayā ca tṛṇamiva laghuvṛtti straiṇamākalayataḥ prathame vayasi varttamānasyāpi rūpavato'pi santānārthibhiramātyairapekṣitasyāpi suratasukhasyopari dveṣa ivāsīt /
kad pb1.56satyapi rūpavilāsopahasitarativibhrame lāvaṇyavati vinayavatyanvayavati hṛdayahāriṇi cāvarodhajane, sa kadācidanavaratadolāyamānaratnavalayo ghargharikāsphālanaprakampajhaṇajhaṇāyamānamaṇikarṇapūraḥ svayamārabdhamṛdaṅgavādyaḥ saṅgītakaprasaṅgena, kadācidaviralavimuktaśarāsāraśūnyakṛtakānano mṛgayāvyāpāreṇa, kadācidābaddhavidagdhamaṇḍalaḥ kāvyaprabandharacanena, kadācicchāstrālāpena, kadācidākhyānakākhyāyiketihāsapurāṇākarṇanena, kadācidālekhyavinodena, kadācidvīṇathā, kadāciddarśanāgatamunijanacaraṇaśuśrūṣayā, kadācidakṣaracyutakamātrācyutakabindumatīgūḍhacaturthapādaprahelikāpradānādibhiḥ, vanitāsambhogasukhaparāṅmukhaḥ suhṛtparivṛto divasamanaiṣīt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.