PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.77back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.76carati vimuktāhāraṃ bratamiva bhavato ripustrīṇām' //
kad pb1.77rājā tu tāṃ śrutvā sañjātavismayaḥ saharṣamāsannavarttinam atimahārghahemāsanopaviṣṭam amaragurumivāśeṣanītiśāstrapāragam ativayasamagrajanmānamakhilamantrimaṇḍalapradhānamamātthaṃ kumārapālitanāmānamaravīt – 'śrutā bhavadbhirasya vihaṅgamasya spaṣṭatā varṇoccāraṇe, svare ca madhuratā! prathamaṃ tāvadidameva mahadāścaryyam, yadayamasaṅkīrṇavarṇapravibhāgāmabhivyaktamātrānusvārasvarasaṃskārayogāṃ viśeṣayuktām atiparisphuṭākṣarāṃ giramudīrayati /
kad pb1.78tatra punaraparam abhimataviṣaye tiraśco'pi manujasyeva saṃskāravatī buddhipūrvā pravṛttiḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.