PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.130back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.129pratidivasamātmanā ca madupabhuktaśeṣam akarodaśanam /
kad pb1.130ekadā tu prabhātasandhyārāgalohite gagane ca kamalinīmadhuraktapakṣasampuṭe vṛddhahaṃsa iva mandākinīpulinādaparajalanidhitaṭamavatarati candramasi, pariṇataraṅkuromapāṇḍuni vrajati viśālatāmāśācakravāle, gajarudhiraraktaharisaṭālohinībhiḥ prataptalākṣikatantu pāṭalābhirāyāminībhiḥ aśiśirakiraṇadīdhitibhiḥ padmarāgaśalākāsammārjanībhiriva samutsāryyamāṇe gaganakuṭṭimakusumaprakare tārāgaṇe, sandhyāmupāsitumuttarāśāvalambini mānasasarastīramivāvatarati saptarṣimaṇḍale, taṭagatavighaṭitaśuktisampuṭaviprakīrṇamaruṇakarapreraṇādhogalitamuḍugaṇamiva muktāphalanikaramudvahati dhavalitapulinamudanvati pūrvetare, tuṣārabinduvarṣiṇi vibuddhaśikhikule vijṛmbhamāṇakeśariṇi kariṇīkadambakaprabodhyamānasamadakariṇi kṣapājalajaḍakeśaraṃ kusumanikaramudayagiriśikharasthitaṃ savitāramivoddiśya pallavāñjalibhiḥ samutsṛjati kānane, rāsabharomadhūsarāsu vanadevatāprāsādānāṃ tarūṇāṃ śikhareṣu pārāvatamālāyamānāsu dharmmapatākāsviva samunmiṣantīṣu tapovanāgnihotradhūmalekhāsu, avaśyāyaśīkariṇi lulitakamalavane ratikhinnaśabarasīmantinīsvedajalakaṇāpahāriṇi vanamahiṣaromanthaphenabinduvāhini calitapallavalatālāsyopadeśavyasanini vighaṭamānakamalakhaṇḍamadhuśīkarāsāravarṣiṇi kusumāmodatarpitālijāle niśāvasānajātajaḍimni mandamandasañcāriṇi pravāti prābhātike mātariśvani, kamalavanaprabodhamaṅgalapāṭhakānām ibhagaṇḍaḍiṇḍimānāṃ madhulihāṃ kumudodareṣu vighaṭamānadalapuṭaniruddhapakṣasaṃhatīnāmuccaratsu huṅkāreṣu, prabhātaśiśiramārutāhatamuttaptajaturasāśliṣṭaṃ pakṣmamālamiva saśeṣanidrājihmitatāraṃ cakṣurunmīlayatsu śanaiḥ śanairūṣaraśayyādhūsarakroḍaromarājiṣu vanamṛgeṣu, itastataḥ, sañcaratsu vanacareṣu, vijṛmbhamāṇe śrotrahāriṇi pampāsaraḥkalahaṃsakolāhale samullasati narttitaśikhaṇḍimaṇḍale manohare vanagajakarṇatālaśabde, krameṇa ca gaganatalamavatarato divasakaravāraṇasyāvacūḍacāmarakalāpa ivopalakṣyamāṇe mañjiṣṭārāgalohite kiraṇajāle, śanaiḥ śanairudite bhagavati savitari, pampāsaraḥ paryyantataruśikharasañcāriṇi adhyāsitagiriśikhare divasakarajanmani hṛtatārepunariva kapīśvare vanamabhiyatati bālātape, spaṣṭe jāte pratyūṣasi, nacirādiva divasāṣṭāmabhāgabhāji spaṣṭabhāsi bhāsvati bhūte, prayāteṣu yathābhimatāni digantarāṇi śukakuleṣu, kulāyanilīnanibhṛtaśukaśāvakasanāthe'pi niḥśabdatayā śūnya iva tasmin vanaspatau, svanīḍāvasthita eva tāte, mayi ca śaiśavādasañjātabale samudbhidyamānapakṣapuṭe pituḥsamīpavarttini koṭaragate, sahasaiva tasmin mahāvane saṃtrāsitasakalavanacaraḥ sarabhasamutpatatpatatripakṣapuṭasantataḥ bhīakaripotacītkārapīvaraḥ pracalitamattālikulakvaṇitamāṃsalaḥ paribhramaduddhoṇavanavarāharavaghargharaḥ giriguhāsuptaprabuddhasiṃhanādopabṛṃhitaḥ, kampayanniva tarūn bhagīrathāvatāryyamāṇagaṅgāpravāhakalakalabahalo bhītavanadevatākarṇito mṛgayākolāhaladhvanirudacarat /
kad pb1.131ākarṇya ca tamahamaśrutapūrvamupajātavepathurarbhakatayā jarjjaritakarṇavivaro bhayavihvalaḥ samīpavarttinaḥ pituḥ pratīkārabuddhyā jarāśithilapakṣapuṭāntaramaviśam /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.