PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.102back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.101kṣititalanihitakaratalastu kañcukī rājānaṃ vyajñāpayat – 'deva! devyo vijñāpayanti, devādeśādeṣa vaiśampāyanaḥ snātaḥ kṛtāhāraśca devapādamūlaṃ pratīhāryyā nītaḥ' ityabhidhāya gate ca tasmin rājā vaiśampāyanamapṛcchat – 'kaccit abhimatamāsvāditamabhyantare bhavatā kiñcidaśanajātam?' iti /
kad pb1.102sa pratyuvāca – 'deva! kiṃvā nāsvāditam?, āmattakokilalocanacchavirnīlapāṭalaḥ kaṣāyamadhuraḥ prakāmamāpīto jambūphalarasaḥ, harinakharabhinnamattamātaṅgakumbhabhuktaraktārdramuktāphalatvīṃṣi khaṇḍitāni dāḍimabījāni, nalinīdalaharinti drākṣāphalasvādūni ca dalitāni svecchayā prācīnāmalakīphalāni /
kad pb1.103kiṃ vā pralapitena bahunā, sarvameva devībhiḥ svayaṃ karatalopanīyamānamamṛtāyate' iti /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.