PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.103back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.102sa pratyuvāca – 'deva! kiṃvā nāsvāditam?, āmattakokilalocanacchavirnīlapāṭalaḥ kaṣāyamadhuraḥ prakāmamāpīto jambūphalarasaḥ, harinakharabhinnamattamātaṅgakumbhabhuktaraktārdramuktāphalatvīṃṣi khaṇḍitāni dāḍimabījāni, nalinīdalaharinti drākṣāphalasvādūni ca dalitāni svecchayā prācīnāmalakīphalāni /
kad pb1.103kiṃ vā pralapitena bahunā, sarvameva devībhiḥ svayaṃ karatalopanīyamānamamṛtāyate' iti /
kad pb1.104evaṃvādino vacanamākṣipya narapatirabravīt – 'āstāṃ tāvat sarvamevedam, apanayatu naḥ kutūhalam, āvedayatu bhavānāditaḥ prabhṛti kārtsnyenātmanaḥ, janma kasmin deśe? bhavān kathaṃ jātaḥ? kena vā nāma kṛtam? kā te mātā? kaste pitā? kathaṃ vedānāmāgamaḥ? kathaṃ śāstrāṇāṃ paricayaḥ? kutaḥ kalāḥ samāsāditāḥ? kiṃ hetukaṃ janmāntarānusmaraṇam? uta varapradānam, athavā vihagaveśadhārī kaścicchanno nivasasi? kva pūrvamuṣitam? kiyadvā vayaḥ? kathaṃ pañjarabandhanam? kathaṃ caṇḍālahastagamanam? iha vā kathamāgamanam?' /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.