PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.870back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.869sā tu tadanurodhādavicchinnabāṣpajaladhārāsantānāpi kiñcitkaṣāyitodare grakṣālya locane valkalopāntena vadanamapamṛjya dīrghamuṣṇañca niḥśvasya śanaiḥ śanaiḥ pratyavādīt – 'rājaputra! kimanenātinirghṛṇahṛdayāyāḥ mama mandabhāgyāyāḥ pāpāyā janmanaḥ prabhṛti vairāgyavṛttāntenāśravaṇīyena śrutena /
kad pb1.870tathāpi yadi mahat kutūhalam, tat kathayāmi, śrūyatām /
kad pb1.871etat prāyeṇa kalyāṇābhiniveśinaḥ śrutiviṣayamāpatitameva, yathā vibudhasadmani apsaraso nāma kanyakāḥ santīti /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.