PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.873back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.872tāsāṃ caturddaśa kulāni, ekaṃ bhagavataḥ kamalayonermanasaḥ samutpannam, anyadvedebhyaḥ sambhūtam, anyadagnerudbhūtam, anyatpavanāt prasūtam, anyadamṛtānmathyamānādutthitam, anyajjalājjātam, anyadarkakiraṇebhyo nirgatam, anyatsomaraśmibhyo niṣpatitam, anyadbhūmerudbhūtam, anyat saudāminībhyaḥ pravṛttam, anyanmṛtyunā nirmmitam, aparaṃ makaraketunā samutpāditam, anyattu dakṣasya prajāpateratiprabhūtānāṃ sutānāṃ madhye dve sute munirariṣṭā ca babhūvatustābhyāṃ gandharvaiḥ saha kuladvayaṃ jātam /
kad pb1.873evametānyekatra caturdaśa kulāni /
kad pb1.874gandharvāṇāntu dakṣātmajādvitayasambhavaṃ tadeva kuladvayaṃ jātam, ta munestanayaścitrasenādīnāṃ pañcadaśānāṃ bhrātaṇāmadhiko guṇaiḥ ṣoḍaśaścitraratho nāma samutpannaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.