PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī ub1.779back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad ub1.778tadavasthaṃ ca taṃ tārāpīḍaḥ pratyuvāca' /
kad ub1.779etatkhalu pradīpenāgneḥ prakāśanaṃ vāsarālokena bhāsvataḥ sagudbhāsanamavaśyāyaleśairāhlādanamamṛtāṃśormeghāmbubindubhirāpūraṇaṃ payoghervyajanānilairativardhanaṃ prabhañjanasya yadasmadvidhaiḥ paribodhanamāryasya /
kad ub1.780tathāpi prājñasyāpi bahuśrutasyāpi vivekinopi dhīrasyāpi sattvavatopyavaśyaṃ duḥkhātipātena viśuddhamapi varṣasalilena sara iva mānasaṃ kaluṣīkriyate sarvasya /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.