PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for daśakumāracaritam 2.57back to results view  |  new search 
 
Text Namedaśakumāracaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
dkc 2.56phalaṃ punaḥ paramāhlādanaṃ parasparavimardajanma smaryamāṇamadhuramudīritābhimānamanuttamaṃ sukhamaparokṣaṃ svasaṃvedyameva /
dkc 2.57tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni mānavāḥ samācarantīti /
dkc 2.58niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamamanādṛtya tasyāmasau prāsajat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.