PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for daśakumāracaritam 2.60back to results view  |  new search 
 
Text Namedaśakumāracaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
dkc 2.59sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanamanaiṣīt /
dkc 2.60abhūcca ghoṣaṇā śvaḥ kāmotsava iti /
dkc 2.61uttaredyuḥ snātānuliptamāracitamañjumālamārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātrepi gate tayā vinā dūyamānaṃ tamṛṣimṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīdetyādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.