PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 7.199back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 7.198tadyathā - anavaratagalitamadamadirāmodamukharamadhukarajūṭajaṭilakaraṭapaṭṭapaṅkilagaṇḍān, gaṇḍaśailāniva jaṅgamān, gambhīragarjitaravāñjaladharāniva mahīmavatīrṇānutphullasaptacchadavanāmodamucaḥ, śaraddivasāniva puñjabhūtān, anekasahasrasaṃkhānkariṇaḥ, cārucāmīkaracitracāmaramaṇḍalamanoharāṃśca hariṇaraṃhaso harīn, bālātapavisaravarṣiṇāṃ ca kiraṇairanekendrāyudhīkṛtadaśadiśāmalaṃkārāṇāṃ viśeṣān, vismayakṛtaḥ smaronmāditamālavīkucaparimaladurlalitāṃśca nijajyotsnāpūraplāvitadigantānapi tārānhārān, uḍupatipādasaṃcayaśucīni nijayaśāṃsīva bālavyajanāni, jātarūpamayanālaṃ ca nivāsapuṇḍarīkamiva śriyaḥ śvetātapatram, apsarasa iva bahusamararasasāhasānurāgāvatīrṇā vāravilāsinīḥ, siṃhāsanaśayanāsaṃdīprabhṛtīni rājyopakaraṇāni, kālāyasanigaḍaniścalīkṛtacaraṇayugalaṃ ca sakalaṃ mālavarājalokamaśeṣāṃśca sasaṃkhyālekhyapatrān, sālaṃkārāpīḍapīḍān, koṣakalaśān /
har 7.199athālocya tatsarvamavanipālaḥ svīkartuṃ yathādhikāramādikṣadadhyakṣān /
har 7.200anyasmiṃścāhani hayaiḥ svasāramanveṣṭumuccacāla vindhyāṭavīmavāpa ca parimitaireva prayāṇakaistām /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.