PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 7.201back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 7.200anyasmiṃścāhani hayaiḥ svasāramanveṣṭumuccacāla vindhyāṭavīmavāpa ca parimitaireva prayāṇakaistām /
har 7.201atha praviśandūrādeva dahyamānaṣaṣṭikabusavisaravisārivibhāvasūnāṃ vanyadhānyabījadhānīnāṃ dhūmena dhūsarimāṇamādadhānaiḥ, śuṣkaśākhāsaṃcayaracitagovāṭaveṣṭitavikaṭavaṭaiḥ, vyāpāditavatsarūpakaroṣaracitavyāghrayantraiḥ, yantritavanapālahaṭhahriyamāṇaparagrāmīṇakāṣṭhikakuṭhāraiḥ, gahanataruṣaṇḍanirmitacāmuṇḍāmaṇḍapairvanapradeśaiḥ, prakāśamānamaṭavīprāyaprāntatayā kuṭumbabharaṇākulaiḥ, kuddālaprāyakṛṣibhiḥ kṛṣīvalairabalavādbhiruccabhāgabhāṣitena bhajyamānabhūriśālikhalakṣetrakhaṇḍalakamalpāvakāśaiśca kāpilaiḥ, kālāyasairiva kṛṣṇamṛttikākaṭhinaiḥ, sthānasthānasthāpitasthāṇūtthitasthūlapallavaiḥ, durupagamaśyāmākaprarūḍhibhiralambusabahulaiḥ, avirahitakokilākṣakṣupairviralaviralaiḥ kedāraiḥ, kṛcchrakṛṣyamāṇairnātiprabhūtapravṛttagatāgatāprahatabhuvamupakṣetramuparacitairuccairmañcaiśca sūcyamānaśvāpadopadravaṃ diśi diśi ca pratimārgadrumakṛtānāṃ pathikapādaprasphoṭanadhūlidhūsarairnavapallavairlāñchitacchāyānām, aṭavīsulabhasālakusumastabakāñcitanavakhātakūpikopakaṇṭhapratiṣṭhitanāgasphuṭānāmacchidrakaṭakalpitakuṭīrakāṇām, kuṭilakīṭaveṇīveṣṭyamānaśaktuśāraśarāvaśreṇīśritānāmadhvagajanajagdhajambūphalāsthiśabalasamīpabhuvāmuddhūlitadhūlīkadambastabakaprakarapulakinīnām, kaṇṭakitakarkarīcakrākrāntakāṣṭhamañcikāmuṣitatṛṣām, timyattalaśītalaśikatilakalaśīśamitaśramāṇāmāśyānaśaivalaśyāmalitāliñjarajāyamānajalajaḍimnāmudakumbhākṛṣṭapāṭalaśarkarāśakalaśiśirīkṛtadiśām, ghaṭamukhaghaṭitakaṭahārapāṭalapuṣpapuṭānām, śīkarapulakitapallavapūlīpālyamānaśoṣyasarasaśiśusahakāraphalajūṭījaṭilasthāṇūnām, viśrāmyatkārpaṭikapeṭakaparipāṭīpīyamānapayasāmaṭavīpraveśaprapāṇāṃ śaityena tyājayantamiva graiṣmamuṣmāṇaṃ kvacidanyatra grāhayantamivāṅgārīyadārusaṃgrahadāhibhiḥ vyokāraiḥ, sarvataśca prātiveśyaviṣayavāsinā samāsannagrāmagṛhasthāpitasthaviraparipālyamānapātheyasthagitena kṛtadāruṇadāruvyāyāmayogyāṅgābhyaṅgena skandhādhyāsitakaṭhorakuṭhārakaṇṭhalambamānaprātarāśapuṭena pāṭaccarapratyavāyapratipannapaṭaccareṇa kālavetrakatriguṇavratativalayapāśagrathitagrīvāgrathitaiḥ patravīṭāvṛtamukhaiḥ, pītakūṭairūḍhavāriṇā puraḥsaravaladbalīvardayugasareṇa naikaṭikakuṭumbikalokena kāṣṭhasaṃgrahārthamaṭavīṃ praviśatā śvāpadavyadhanavyavadhānabahalīsamāropitakuṭīkṛtakūṭapāśaiśca gṛhītamṛgatantutantrījālavalayavāguraiḥ, bahirvyādhairvicaradbhiraṃsāvasaktavītaṃsavyālambamānabālapāśikaiśca saṃgṛhītagrāhakakrakarakapiñjalādipañjarakaiḥ śākunikaiḥ, saṃcaradbhiścyutalāsakaleśaliptalatāvadhūlaṭvālampaṭānāṃ capeṭakaiḥ, pāśakaśiśūnāmaṭadbhiḥ, tṛṇastambāntaritatittiritaralāyamānakauleyakakulacāṭukāraiśca vihagamṛgayāṃ mṛgayuyuvabhiḥ krīḍadbhiḥ, pariṇatacakravākakaṇṭhakaṣāyarucāṃ śīdhavyānāṃ valkalānāṃ kalāpān, nāticiroddhṛtānāṃ ca dhātutviṣāṃ dhātakīkusumānāṃ goṇīragaṇitāḥ picavyānāṃ cātasīgaṇapaṭṭamūlakānāṃ puṣkalānsaṃbhārān, bhārāṃśca madhuno mākṣikasya mayūrāṅgajasyākliṣṭamadhūcchiṣṭacakramālānāṃ lambamānalāmajjakajūṭajaṭānāmapatvacāṃ khadirakāṣṭhānāṃ kuṣṭhasya kaṭhorakeśarisaṭābhārababhruṇaśca rodhrasya bhūyaso bhārakān, lokenādāya vrajatā pravicitavividhavanaphalapūritapiṭakamastakābhiścābhyarṇagrāmagatvarībhistvaramāṇābhirvikrayacintāvyagrābhirgrāmeyikābhirvyāptadigantaramitastataśca yuktaśūraśakuraśākvarāṇāṃ purāṇapāṃsūtkirakarīṣakūṭavāhinīnāṃ dhūrgatadhūlidhūsarasairibhasaroṣasvarasāryamāṇānāṃ saṃkrīḍaccaṭulacakracītkāriṇīnāṃ śakaṭaśreṇīnāṃ saṃpātaiḥ, saṃpādyamānabardulorvīvirūkṣakṣetrasaṃskāramārakṣakṣiptadāntavāhakadaṇḍoḍḍīyamānahariṇahelālaṅghitatuṅgavaiṇavavṛtibhiśca nikhātagaurakaraṅkaśaṅkaśaṅkitaśaśakaśakalitatuṅgaśuṅgaiḥ, prayatnaprabhṛtaviśaṅkaṭaviṭapairvāṭairaikṣavairbahubhiḥ śyāmāyamānopakaṇṭhamativiprakṛṣṭāntarairmarakatasnigdhasnuhāvāṭaveṣṭitaiḥ, kārmukakarmaṇyavaṃśaviṭapasaṃkaṭaiḥ, kaṇṭakitakarañjarājiduṣpraveśyaiḥ, urubūkavacāvaṅgakasurasasūraṇaśigrugranthiparṇagavedhukāgarmudgulmagahanagṛhavāṭikaiḥ, nikhātoccakāṣṭhāropitakāṣṭhālukalatāpratānavihitacchāyaiḥ, parimaṇḍalabadarīmaṇḍapakatalanikhātakhādirakīlabaddhavatsarūpaiḥ, kathamapi kukkuṭaraṭitānumīyamānasaṃniveśairaṅganāśastistambhatalaviracitakṣiprapūpikāvāpikairvikīrṇabadarapāṭalapaṭalaiḥ, veṇupoṭadalanalaśaramayavṛtivihitabhittibhiḥ, kiṃśukarocanāracitamaṇḍalamaṇḍapabalvajabaddhāṅgārarāśibhiḥ, śālmaliphalatūlasaṃcayabahulaiḥ, saṃnihitanalaśāliśālūkakhaṇḍakumudabījaveṇutaṇḍulaiḥ, saṃgṛhītamālabījaiḥ, bhasmamalanamlānakāśmaryakūṭavyādhṛtakaṭairāśyānarājādanamadanaphalasphītairmadhūkāsavamadyaprāyaiḥ, kusumbhakumbhagaṇḍakusūlairavirahitarājamāṣatrapuṣakarkaṭikākūṣmāṇḍālābubījaiḥ, poṣyamāṇavanabiḍālamāludhānanakulaśālijātajātakādibhiraṭavīkuṭumbināṃ gṛhairupetaṃ vanagrāmakaṃ dadarśa tatraiva cāvasaditi /
har 7.202iti śrībāṇabhaṭṭakṛtau harṣacarite chatralabdhirnām saptama ucchvāsaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.