PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for daśakumāracaritam 6.146back to results view  |  new search 
 
Text Namedaśakumāracaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
dkc 6.145tatrāsangṛhapatayastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ /
dkc 6.146teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ /
dkc 6.147kṣīṇasāraṃ sasyamoṣadhayo vandhyā na phalavanto vanaspatayaḥ klībā meghā bhinnasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni niḥsyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalamavahīnāḥ kathā galitāḥ kalyāṇotsavakriyā bahulībhūtāni taskarakulānyanyonyamabhakṣayanprajāḥ paryaluṇṭhannitastato balākāpāṇḍurāṇi naraśiraḥ kapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.