PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.68back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.67sarvathā bhagavānpurārātirbhuvanagururgatasya me sarvaṃ sāṃpratamācariṣyati" ityavadhārya gamanāya matimakarot /
har 2.68athānyasminnahanyutthāya, prātareva snātvā, dhṛtadhavaladukūlavāsāḥ, gṛhītākṣamālaḥ, prāsthānikāni sūktāni mantrapadāni ca bahuśaḥ samāvartya, devadevasya virūpākṣasya kṣīrasnapanapuraḥsarāṃ surabhikusumadhūpagandhadhvajabalivilepanapradīpakabahulāṃ vidhāya pūjām, paramayā bhaktyā prathamahutataralatilatvagvicaṭanacaṭulamukharaśikhāśekharaṃ prājyājyāhutipravardhitadakṣiṇārciṣaṃ bhagavantamāśuśukṣaṇiṃ hutvā, datvā dyumnaṃ yathāvidyamānaṃ dvijebhyaḥ, pradakṣiṇīkṛtya prāṅmukhīṃ naicikīm, śuklāṅgarāgaḥ, śuklamālyaḥ, śuklavāsāḥ, rocanācitradūrvāgrapallavagrathitagirikarṇikākusumakṛtakarṇapūraḥ, śikhāsaktasiddhārthakaḥ, pituḥ kanīyasyā svasrā mātreva snehārdrahṛdayayā śvetavāsasā sākṣādiva bhagavatyā mahāśvetayā mālatyākhyayā kṛtasakalagamanamaṅgalaḥ, dattāśīrvādaḥ, bāndhavavṛddhābhirabhinanditaḥ, parijanajarantībhirvanditacaraṇairabhyanujñātaḥ, gurubhirabhivāditairāghrātaḥ śirasi, kulavṛddhairvardhitagamanotsāhaḥ, śakunairmauhūrtikamatena kṛtanakṣatradohadaḥ, śobhane muhūrte haritagomayopaliptājirasthaṇḍilasthāpitamasitetarakusumamālāparikṣiptakaṇṭhaṃ piṣṭapañcāṅgulapāṇḍuraṃ mukhanihitanavacūtapallavaṃ pūrṇakalaśamudīkṣamāṇaḥ, praṇamya kuladevatābhyaḥ kusumaphalapāṇibhirapratirathaṃ japadbhirnijadvijairanugamyamānaḥ, prathamacalitadakṣiṇacaraṇaḥ, prītikūṭānniragāt /
har 2.69prathame'hani gharmakālakaṣṭaṃ nirudakaṃ niṣpattrapādapaviṣamaṃ pathikajananamaskriyamāṇapraveśapādapotkīrṇakātyāyanīpratiyātanaṃ śuṣkamapi pallavitamiva tṛṣitaśvāpadakulalambitalolajihvālatāsahasraiḥ pulakitamivācchabhallagolāṅgūlalihyamānamadhugolacalitasaraghāsaṃghātai romāñcitamiva dagdhasthalīrūḍhasthūlābhīrukandalaśataiḥ śanaiścaṇḍikākānanamatikramya mallakūṭanāmānaṃ grāmamagāt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.