PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 1.131back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 1.130evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot /
har 1.131upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapattrapāṇḍuraṃ rajaḥsaṃghātaṃ nātidavīyasi saṃmukhamāpatantamapaśyat /
har 1.132krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena, pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena, dhavaladantapattrikādyutihasitakapolabhittinā, pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena, uttarīyakṛtaśiroveṣṭanena, vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena, dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā, anavaratavyāyāmakṛśakarkaśaśarīreṇa, vātahariṇayūtheneva muhurmuhuḥ khamuḍḍīyamānena, laṅghitasamaviṣamāvaṭaviṭapena, koṇadhāriṇā, kṛpāṇapāṇinā, sevāgṛhītavividhavanakusumaphalamūlaparṇena, "cala cala, yāhi yāhi, apasarpāpasarpa, puraḥ prayaccha panthānam" ityanavaratakṛtakalakalena yuvaprāyeṇa, sahasramātreṇa padātibalena sanāthamaśvavṛndaṃ saṃdadarśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.