PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.104back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.103punarapyenaṃ drakṣyasi /
har 2.104paśya tāvaddevam, ityabhidhīyamānaśca tena madajalapaṅkilakapolapaṭṭapatitāṃ mattāmiva madaparimalena mukulitāṃ kathamapi tasmādṛṣṭimākṛṣya tenaiva dauvārikeṇopadiśyamānavartmā samatikramya bhūpālasahasrasaṃkulāni trīṇi kakṣyāntarāṇi caturthe bhuktāsthānamaṇḍapasya purastādajire sthitam, dūrādūrdhvasthitena prāṃśunā karṇikāragaureṇa vyāyāmavyāyatavapuṣā śastriṇā maulena śarīraparicārakalokena paṅktisthitena kārtasvarastambhamaṇḍaleneva parivṛtam, āsannopaviṣṭaviśiṣṭeṣṭalokam, haricandanarasaprakṣālite tuṣāraśīkaraśītalatale dantapāṇḍurapāde śaśimaya iva muktāśailaśilāpaṭṭaśayane samupaviṣṭam, śayanīyaparyantavinyaste samarpitasakalavigrahabhāram, bhuje diṅmukhavisarpiṇi dehaprabhāvitāne vitatamaṇimayūkhe gharmasamayasubhage sarasīva mṛdumṛṇālajālajaṭilajale sarājakaṃ ramamāṇam, tejasaḥ paramāṇubhiriva kevalairnirmitam, anicchantaṃ balādāropayitumiva siṃhāsanam, sarvāvayaveṣu sarvalakṣaṇairgṛhītam, gṛhītabrahmacaryamāliṅgitaṃ rājalakṣmyā, pratipannāsidhārādhāraṇavratamavisaṃvādinaṃ rājarṣim, viṣamarājamārgavinihitapadaskhalanabhiyeva sulagnaṃ dharme, sakalabhūpālaparityaktena bhīteneva labdhavācā sarvātmanā satyena sevyamānam, āsannavāravilāsinīpratiyātanābhiścaraṇanakhapātinībhirdigbhiriva daśabhiḥ praṇamyamānam, dīrgairdigantapātibhirddṛṣṭipātairlokapālānāṃ kṛtākṛtamiva pratyavekṣamāṇam, maṇīpādapīṭhapṛṣṭhapratiṣṭhitakareṇoparigamanābhyanujñāṃ mṛgyamāṇamiva divasakareṇa, bhūṣaṇaprabhāsamutsāraṇabaddhaparyantamaṇḍalena pradakṣiṇīkriyamāṇamiva divasena, apraṇamadbhirgiribhirapi dūyamānaṃ śauryoṣmaṇā, phenāyamānamiva candanadhavalaṃ lāvaṇyajaladhimudvahantam, ekarājyaurjityena nijapratibimbānyapi nṛpacakracūḍāmaṇidhṛtānyasahamānamiva darpaduḥkhāsikayā cāmarānilanibhena bahudheva śvasantīṃ rājalakṣmīṃ dadhānam, sakalamiva catuḥsamudralāvaṇyamādāyotthitayā śriyā samupaśliṣṭam, ābharaṇaprabhājālajāyamānānīndradhanuḥsahasrāṇīndraprābhṛtaprahitāni vilabhamānamiva rājñāṃ saṃbhāṣaṇeṣu parityaktamapi madhu vaṣantam, kāvyakathāsvapītamamṛtamudvamantam, visrambhabhāṣiteṣvanākṛṣṭamapi hṛdayaṃ darśayantaṃ, prasādeṣu niścalāmapi śriyaṃ sthāne sthāne sthāpayantam, vīragoṣṭhīṣu pulakitena kapolasthalenānurāgasaṃdeśamivopāṃśu raṇaśriyaḥ śṛṇvantam, atikrāntasubhaṭakalahālāpeṣu snehavṛṣṭimiva dṛṣṭimiṣṭe kṛpāṇe pātayantam, parihāsasmiteṣu gurupratāpabhītasya rājakasya svacchamāśayamiva daśanāṃśubhiḥ kathayantam, sakalalokahṛdayasthitamapi nyāye tiṣṭhantam, agocare guṇānāmabhūmau saubhāgyānāmaviṣaye varapradānānāmaśakya āśiṣāmamārge manorathānāmatidūre daivasyādiśyupamānānāmasādhye dharmasyādṛṣṭapūrve lakṣmyā mahattve sthitam, aruṇapādapallavena sugatamantharoruṇā vajrāyudhaniṣṭhuraprakoṣṭhapṛṣṭhena vṛṣaskandhena bhāsvadbimbādhareṇa prasannāvalokitena candramukhena kṛṣṇakeśena vapuṣā sarvadevatāvatāramivaikatra darśayantam, api ca māṃsalamayūkhamālāmalinitamahītale mahati mahārhe māṇikyamālāmaṇḍitamekhale mahānīlamaye pādapīṭhe kalikālaśirasīva salīlaṃ vinyastavāmacaraṇam, ākrāntakāliyaphaṇācakravālaṃ bālamiva puṇḍarīkākṣam, kṣaumapāṇḍureṇa caraṇanakhadīdhitipratānena prasaratā mahīṃ mahādevīpaṭṭabandheneva mahimānamāropayantam, apraṇatalokapālakopenevātilohitau sakalanṛpatimaulimālāsvatipītaṃ padmarāgaratnātapamiva vamantau sarvatejasvimaṇḍalāstamayasaṃdhyāmiva dhārayantāvaśeṣarājakaśekharakusumamadhurasasrotāṃsīva sravantau samastasāmantasīmantottaṃsasraksaurabhabhrāntairbhramaramaṇḍalairamitrottamāṅgairiva muhūrtamapyavirahitau saṃvāhanatatparāyāḥ śriyo vikacaraktapaṅkajavanavāsabhavanānīva kalpayantau jalajaśaṅkhamīnamakarasanāthatalatayā kathitacaturambhodhibhogacihnāviva caraṇau dadhānam, diṅnāgadantamusalābhyāmiva vikaṭamakaramukhapratibandhabandhurābhyāmudvelalāvaṇyapayonidhipravāhābhyāmiva phenāhitaśobhābhyāṃ candanadrumābhyāmiva bhogimaṇḍalaśiroratnaraśmirajyamānamūlābhyāṃ hṛdayāropitabhūbhāradhāraṇamāṇikyastambhābhyāmurudaṇḍābhyāṃ virājamānam, amṛtaphenapiṇḍapāṇḍunā mekhalāmaṇimayūkhakhacitena nitambabimbavyāsaṅginā vimalapayodhautena netrasūtraniveśaśobhinādharavāsasā vāsukīnirmokeṇeva mandaraṃ dyotamānam, aghanena satārāgaṇenoparikṛtena dvitīyāmbareṇa bhuvanābhogamiva bhāsamānam, ibhapatidaśanamusalasahasrollekhakaṭhinamasṛṇenāparyāptāmbaraprathimnā vividhavāhinīsaṃkṣobhakalakalasaṃmardasahiṣṇunā kailāsamiva mahatā sphaṭikataṭenoruṇoraḥkavāṭena rājamānam, śrīsarasvatyorurovadanopabhogavibhāgasūtreṇeva pātitena śeṣeṇeva ca tadbhujastambhavinyastasamastabhūbhāralabdhaviśrāntisukhaprasuptena hāradaṇḍena parivalitakaṃdharam, jīvitāvadhigṛhītasarvasvamahādānadīkṣācīreṇeva hāramuktāphalānāṃ kiraṇanikareṇa prāvṛtavakṣaḥsthalam, ajajigīṣayā bālairbhujairivāparaiḥ prarohadbhirbāhūpadhānaśāyinyāḥ śriyāḥ karṇotpalamadhurasadhārāsaṃtānairiva galadbhirbhujajanmanaḥ pratāpasya nirgamanamārgairivāvirbhavadbhiraruṇaiḥ keyūraratnakiraṇadaṇḍairubhayataḥ prasāritamaṇimayapakṣavitānamiva māṇikyamahīdharam, sakalalokālokamārgārgalena caturudadhiparikṣepakhātaśilāprākāreṇa sarvarājahaṃsabandhavajrapañjareṇa bhuvanalakṣmīpraveśamaṅgalamahāmaṇitoraṇenātidīrghadordaṇḍayugalena diśāṃ dikpālānāṃ ca yugapadāyatimapaharantam, sodaryalakṣmīcumbanalobhena kaustubhamaṇeriva mukhāvayavatāṃ gatasyādharasya galatā rāgeṇa pārijātapallavarasenenva siñcantam, diṅmukhānyantarāntarā suhṛtparihāsasmitaiḥ prakīryamāṇavimaladaśanaśikhāpratānaiḥ prakṛtimūḍhāyā rājaśriyāḥ prajñālokamiva darśayantam, mukhajanitendusaṃdehāgatāni kumudinīvanānīva preṣayantam, sphuṭadhavaladaśanapaṅktikṛtakumudavanaśaṅkāpraviṣṭāṃ śarajjyotsnāmiva visarjayantam, madirāmṛtapārijātagandhagarbheṇa bharitasakalakakubhā mukhāmodenāmṛtamathanadivasamiva sṛjantam, vikacamukhakamalakarṇikākośenānavaratamāpīyamānaśvāsasaurabhamivādhomukhena nāsāvaṃśena cakṣuṣaḥ kṣīrasnigdhasya dhavalimnā diṅmukhānyapūrvavadanacandrodayodvelakṣīrodaplāvitānīva kurvāṇam, vimalakapolaphalakapratimibmitāṃ cāmaragrāhiṇīṃ vigrahiṇīmiva mukhanivāsinīṃ sarasvatīṃ dadhānam, aruṇena cūḍāmaṇiśociṣā sarasvatīrṣyākupitalakṣmīprasādanalagnena caraṇālaktakeneva lohitāyatalalāṭataṭam, āpāṭalāṃśutantrīsaṃtānavalayinīṃ kuṇḍalamaṇikuṭilakoṭibālavīṇāmanavaratacalitacaraṇānāṃ vādayatāmupavīṇayatāmiva svaravyākaraṇavivekaviśāradam, śravaṇāvataṃsamadhukarakulānāṃ kalakvaṇitakamākarṇayantam, utphullamālatīmayena rājalakṣmyāḥ kacagrahalīlālagnena nakhajyotsnāvalayeneneva, mukhaśaśipariveśamaṇḍalena muṇḍamālāguṇena parikalitakeśāntam, śikhaṇḍābharaṇabhuvā muktāphalālokena marakatamaṇikiraṇakalāpena cānyonyasaṃvalanavṛjinena prayāgapravāhaveṇikāvāriṇevāgatya svayamabhiṣicyamānam, śramajalavilīnabahalakṛṣṇāgurupaṅkatilakakalaṅkakalpitena kālimnā prārthanācāṭucaturacaranapatanaśataśyāmikākiṇeneva nīlāyamānalalāṭalekhābhiḥ kṣubhitamānasodgatairutkalikākalāpairiva hā?rullasadbhiravaṣṭabhyamānābhirvilāsavalganacaṭurlairbhrūlatākalpairīrṣyayā śriyamiva tarjayantībhirāyāmibhiḥ śvasitairaviralaparimalairmalayamārutamayaiḥ pāśairivākarṣantībhirvikaṭabakulāvalīvarāṭakaveṣṭitamukhairbṛhadbhiḥ stanakalaśaiḥ svadārasaṃtoṣarasamivāśeṣamuddharantībhiḥ kucotkampikāvikārapreṅkhitānāṃ hārataralamaṇīnāṃ raśmibhirākṛṣya hṛdayamiva haṭhātpraveśayantībhiḥ prabhāmucāmābharaṇamaṇīnāṃ mayūkhaiḥ prasāritairbahubhiriva bāhubhirāliṅgantībhirjṛmbhānubandhabandhuravadanāravindāvaraṇīkṛtairuttānaiḥ karakisalayaiḥ sarabhasapradhāvitāni mānasānīva nirundhatībhirmadanāndhamadhukarakulakīryamāṇakarṇakusumarajaḥkaṇakūṇitakoṇāni kusumaśaraśaranikaraprahāramūrcchāmukulitānīva locanāni caturaṃ saṃcārayantībhiranyonyamatsarādāvirbhavadbhaṅgurabhrukuṭivibhramakṣiptaiḥ kaṭākṣaiḥ karṇendīvarāṇīva tāḍayantībhiranimeṣadarśanasukharasarāśiṃ mantharitapakṣmaṇā cakṣuṣā pītamiva komalakapolapālīpratibimbitaṃ vahantībhirabhilāṣalīlānirnimittasmitaiścandrodayāniva madanasāhāyakāya saṃpādayantībhiraṅgabhaṅgavalanānyonyaghaṭitottānakaraveṇikābhiḥ sphuṭanamukharāṅgulīkāṇḍakuṇḍalīkriyamāṇanakhadīdhitinivahanibhenākiṃcitkarakāmakārmukāṇīva ruṣā bhañjatībhirvāravilāsinībhirvilupyamānasaubhāgyamiva sarvataḥ, sparśasvinnavepamānakarakisalayagalitacaraṇāravindāṃ caraṇagrāhiṇīṃ vihasya koṇena līlālasaṃ śirasi tāḍayantam, anavaratakarakalitakoṇatayā cātmanaḥ priyāṃ vīṇāmiva śriyamapi śikṣayantam, niḥsneha iti dhanairanāśrayaṇīya iti doṣairnigraharuciritīndriyairdurupasarpa iti kalinā nīrasa iti vyasanairbhīrurityayaśasā durgrahacittavṛttiriti cittabhuvā strīpara iti sarasvatyā ṣaṇḍha iti parakalatraiḥ kāṣṭhāmuniriti yatibhirdhūrta iti veśyābhirneya iti suhṛdbhiḥ karmakara iti vipraiḥ susahāya iti śatruyodhairekamapyanekadhā gṛhyamāṇam, śantanormahāvāhinīpatim, bhīṣmājjitakāśinam, droṇāccāpalālasam, guruputrādamoghamārgaṇam, karṇānmintrapriyam, yudhiṣṭhirādbahukṣamam, bhīmādanekanāgāyutabalam, dhanaṃjayānmahābhārataraṇayogyam, kāraṇamiva kṛtayugasya, bījamiva vibudhasargasya, utpattidvīpamiva darpasya, ekāgāramiva karuṇāyāḥ, prātiveśikamiva puruṣottamasya, svaniparvatamiva parākramasya, sarvavidyāsaṃgītagṛhamiva sarasvatyāḥ, dvitīyāmṛtamathanadivasamiva lakṣmīsamutthānasya, baladarśanamiva vaidagdhyasya, ekasthānamiva sthitīnām, sarvasvakathanamiva kānteḥ, apavargamiva rūpaparamāṇusargasya, sakaladuścaritaprāyaścittamiva rājyasya, sarvabalasaṃdohāvaskandamiva kandarpasya, upāyamiva puraṃdaradarśanasya, āvartanamiva dharmasya, kanyāntaḥpuramiva kalānām, paramapramāṇamiva saubhāgyasya, rājasargasamāptyavabhṛthasnānadivasamiva sarvaprajāpatīnām, gambhīraṃ ca, prasannaṃ ca, trāsajananaṃ ca, ramaṇīyaṃ ca, kautukajananaṃ ca, puṇyaṃ ca, cakravartinaṃ harṣamadrākṣīt /
har 2.105dṛṣṭvā cānugṛhīta iva ngṛhīta iva sābhilāṣa iva tṛpta iva romāñcamucā mukhena muñcannānandabāṣpavāribindūndūrādeva vismayasmeraḥ samacintayat - "so'yaṃ sujanmā, sugṛhītanāmā, tejasāṃ rāśiḥ, caturudadhikedārakuṭumbī, bhoktā brahamastambhaphalasya, sakalādirājacaritajayajyeṣṭhamallo devaḥ parameśvaro harṣaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.