PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.106back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.105dṛṣṭvā cānugṛhīta iva ngṛhīta iva sābhilāṣa iva tṛpta iva romāñcamucā mukhena muñcannānandabāṣpavāribindūndūrādeva vismayasmeraḥ samacintayat - "so'yaṃ sujanmā, sugṛhītanāmā, tejasāṃ rāśiḥ, caturudadhikedārakuṭumbī, bhoktā brahamastambhaphalasya, sakalādirājacaritajayajyeṣṭhamallo devaḥ parameśvaro harṣaḥ /
har 2.106etena ca khalu rājanvatī pṛthvī /
har 2.107nāsya hareriva vṛṣavirodhīni bālacaritāni, na paśupateriva dakṣodvegakārīṇyaiśvaryavilasitāni, na śatakratoriva gotravināśapiśunāḥ pravādāḥ, na yamasyevātivallabhāni daṇḍagrahaṇāni, na varuṇasyeva nistraṃśagrāhasahasrarakṣitā ratnālayāḥ, na dhanadasyeva niṣphalāḥ sannidhilābhāḥ, na jinasyevārthavādaśūnyāni darśanāni, na candramasa iva bahuladoṣopahatāḥ śriyaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.