PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 7.114back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 7.113dṛṣṭe ca tasminrājñā prathame śeṣamapi prābhṛtaṃ prakāśayāṃcakruḥ krameṇa kārmāḥ /
har 7.114tadyathā parārdhyaratnāṃśuśoṇīkṛtadigbhāgān, bhagadattaprabhṛtikhyātapārthivaparāgatānāhatalakṣaṇānalaṃkārān, prabhālepināṃ ca cūḍāmaṇīnāṃ samutkarṣān, kṣīrodadherdhavalatāhetūniva hārān, anekarāgaruciravetrakaraṇḍakuṇḍalīkṛtāni, śaraccandamarīciruñci śaucakṣamāṇi kṣaumāṇi kuśalaśilpilokollikhitānāṃ ca śuktiśaṅkhagalvarkapramukhānāṃ pānabhājanānāṃ nicayān, nicolakarakṣitarucāṃ ca rucirakāñcanapatrabhaṅgabhaṅgurāṇāmatibandhurapariveśānāṃ kārdaraṅgacarmaṇāṃ saṃbhārān, bhūrjatvakkomalāḥ sparśavatīḥ jātīpaṭṭikāḥ citrapaṭānāṃ ca mradīyasāṃ samūrukopadhānādīnvikārān, priyaṅguprasavapiṅgalatvañci cāsanāni vetramayānyaguruvalkalakalpitasaṃcayāni ca subhāṣitabhāñji pustakāni, pariṇatapāṭalapaṭolatviṃṣi ca taruṇahārītaharinti kṣīrakṣārīṇi ca pūgānāṃ pallavalambīni sarasāni phalāni, sahakāralatārasānāṃ ca kṛṣṇāgurutailasya ca kupitakapikapolakapilakāpotikāpalāśakośīkavacitāṅgīḥ sthavīyasīrvaiṇavīrnāḍīśca paṭṭasūtraprasevakārpitāṃśca bhinnāñjanakṛṣṇasya kṛṣṇāguruṇaḥ, guruparitāpamuṣaśca gośīrṣacandanasya, tuṣāraśilāśakalaśiśirasvacchasitasya ca karpūrasya, kastūrikākośakānāṃ ca pakvaphalajūṭajaṭilānāṃ ca rāśīn, atimadhuramadhurasāmodanirhāriṇīścollakakalaśīḥ sitāsitasya ca cāmarajātasya nicayān, avalambamānatūlikālābukāṃśca likhitānālekhyaphalakasaṃpuṭān, kutūhalakṛnti kanakaśṛṅkhalāniyamitagrīvāṇāṃ ca mithunāni, parimalāmoditakakubhaśca kastūrikākuraṅgān, gehaparisaraṇaparicitāśca camarīḥ cāmīkararasacitravetrapañjarāntargatāṃśca subahusubhāṣitajalpākajihvāṃśca śukaśārikāprabhṛtīn, pakṣiṇaḥ pravālapaṅjaragatāṃśca cakorān, jalahastināmudagrakumbhamuktāphaladāmadanturāṇi ca dantakāṇḍakuṇḍalāni /
har 7.115rājā tu chattradarśanātprahṛṣṭahṛdayaḥ prathamaprayāṇe śobhananimittamiti manasā jagrāha /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.