PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1018back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1017kā vā sukhāśā sādhujananinditeṣvevaṃvidheṣu prākṛtajanabahumateṣu viṣayeṣu bhavataḥ? /
kad pb1.1018sa khalu dharmmabuddhyā viṣalatāvanaṃsiñcati, kuvalayamāleti nistriṃśalatāmāliṅgati, kṛṣṇāgurudhūmalekheti kṛṣṇasarpamavagūhate, ratnamiti jvalantamaṅgāramabhispṛśati, mṛṇālamiti duṣṭavāraṇadantamusalam unmūlayati, mūḍho viṣayopabhogeṣvaniṣṭānubandhiṣu yaḥ sukhabuddhimāropayati /
kad pb1.1019adhigataviṣamatattvo'pi kasmāt khadyota iva jyotirnirvīryyamidaṃ jñānamudvahasi, yato na nivārayasi prabalarajaḥ prasarakaluṣitāni srotāṃsīvonmārgaprasthitānīndriyāṇi, na niyamayasi vā kṣubhitaṃ manaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.