PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1280back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1279khedasrastahstagalitacāmare! nakhamaṇimayayūkhakalāpamādhunoṣi' ityetānyanyāni ca śṛṇvanneva kādambarī bhavanasamīpam upayayau /
kad pb1.1280pulināyamānamupavanalatāgalitakusumareṇupaṭalaiḥ, durddināyamānanibhṛtaparabhṛtanakhakṣatāṅgasahakāraphalarasavarṣaiḥ, nīhārāyamāṇamalinaviprakīrṇairvakulasekasīdhudhārādhūlibhiḥ, kāñcanadvīpāyamānaṃ campakadalopahāraiḥ, nīlāśokavanāyamānaṃ kusumaprakarapatitamadhukaravṛndāndhakāraiḥ, tathā ca sañcarataḥ strījanasya rāgasāgarāyamāṇaṃ caraṇālaktakarasavisaraiḥ, amṛtotpattidivasāyamānamaṅgarāgāmodaiḥ, candralokāyamānaṃ dantapatraprabhāmaṇḍalaiḥ, priyaṅguvanāya mānaṃ kṛṣṇāgurupatrabhaṅgaiḥ, lohitāyamānaṃ karṇapūrāśokapallavaiḥ, dhavalāyamānaṃ candanarasavilapanaiḥ, haritāyamānaṃ śirīṣakusumābharaṇaiḥ, atha sevārthamāgatenobhayata ūrdhvasthitena strījanena prākāreṇeva lāvaṇyamayena kṛtadīrgharathyāmukhākāraṃ mārgamadrākṣīt /
kad pb1.1281tena cāntanipatantam ābharaṇakiraṇālokaṃ sampiṇḍitaṃ nadīveṇikājalapravāhamiva vahantamapaśyat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.