PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.135back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.134acirācca praśānte tasmin mṛgayākalakale, nirvṛṣṭamūkajaladharavṛndānukāriṇi mathanāvasānopaśāntavāriṇi sāgara iva stimitatāmupagate kānane, mandībhūtabhayo'hamupajātakutūhalaḥ piturutsaṅgādīṣadiva niṣkramya koṭarastha eva śirodharāṃ prasāryya santrāsataralatārakaḥ śaiśavāt kimidabhiti sañjāta didṛkṣaḥ tāmeva diśaṃ cakṣuḥ prāhiṇavam /
kad pb1.135abhimukhamāpatacca tasmādvanāntarādarjunabhujadaṇḍasahasraviprakīrṇamiva
kad pb1.136 narmmadāpravāham, anilacalitamiva tamālakānanam, ekībhūtamiva kālarātrīṇāṃ yāmasaṅghātam, añjanaśilāstambhasambhāramiva kṣitikampavighūrṇitam, andhakārapūramiva ravikiraṇākulitam, antakaparivāramiva paribhramantam, avadāritarasātalodbhūtamiva dānavalokam, aśubhakarmmasamūhamivaikatra samāgatam, anekadaṇḍakāraṇyavāsimunijanaśāpasārthamiva sañcarantam, anavarataśaranikaravarṣirāmanihatakharadūṣaṇabalamiva tadapadhyānāt piśācatāmupagatam, kalikālabandhuvargamiva saṅgatam, avagāhaprasthitamiva vanamahiṣayūtham, acalaśikharasthitakesarikarākṛṣṭipatanaśīrṇamiva kālameghapaṭalam, akhilarūpavināśāya dhūmaketujālamiva samudgatam, andhakāritāśeṣakānanam, anekasahasrasaṃkhyam, atibhayajanakam, utpātavetālavrātamiva śabarasainyamadrākṣam /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.