PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.137back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.136 narmmadāpravāham, anilacalitamiva tamālakānanam, ekībhūtamiva kālarātrīṇāṃ yāmasaṅghātam, añjanaśilāstambhasambhāramiva kṣitikampavighūrṇitam, andhakārapūramiva ravikiraṇākulitam, antakaparivāramiva paribhramantam, avadāritarasātalodbhūtamiva dānavalokam, aśubhakarmmasamūhamivaikatra samāgatam, anekadaṇḍakāraṇyavāsimunijanaśāpasārthamiva sañcarantam, anavarataśaranikaravarṣirāmanihatakharadūṣaṇabalamiva tadapadhyānāt piśācatāmupagatam, kalikālabandhuvargamiva saṅgatam, avagāhaprasthitamiva vanamahiṣayūtham, acalaśikharasthitakesarikarākṛṣṭipatanaśīrṇamiva kālameghapaṭalam, akhilarūpavināśāya dhūmaketujālamiva samudgatam, andhakāritāśeṣakānanam, anekasahasrasaṃkhyam, atibhayajanakam, utpātavetālavrātamiva śabarasainyamadrākṣam /
kad pb1.137madhye ca tasyātimahataḥ śabarasainyasya prathame vayasi varttamānam, atikarkaśatvādāyasamayamiva, ekalavyamiva janmāntarāgatam, udbhidyamānaśmaśrurājitayā prathamamadalekhāmaṇḍyamānagaṇḍabhittimiva gajayūthapatikumāram, asitakuvalayaśyāmalena dehaprabhāpravāheṇa kālindījaleneva pūrayantamaraṇyam, ākuṭilāgreṇa skandhāvalambinā kuntalabhāreṇa kesariṇamiva gajamadamalinīkṛtena kesarakalāpenopetam, āyatalalāṭam, atituṅgaghoraghoṇam, upanītasyaikakarṇābharaṇatāṃ bhujagaphaṇāmaṇerāpāṭalairaṃśubhirālohitīkṛtena parṇaśayanābhyāsāllagnapallavarāgeṇeva vāmapārśvena virājamānam, acirahatagajakopalagṛhītena saptacchadaparimalavāhinā kṛṣṇāgurupaṅkeneva surabhiṇā madena kṛtāṅgarāgam, upari tatparimalāndhena paribhramatā māyūrapicchātapatrānukāriṇā madhukarakulena tamālapallaveneva nivāritātapam, ālolapallavavyājena bhujabalanirjitayā bhayaprayuktasevayā vindhyāṭavyeva karatalenāpamṛjyamānagaṇḍasthalasvedalekham, āpāṭalayā hariṇakulakālarātrisandhyāyamānayā śoṇitārdrayeva dṛṣṭyā rañjayantamivāśāvibhāgān, ājānulambinā dikkuñjarakarapramāṇamiva gṛhītvā nirmmitena caṇḍikārudhirabalipradānārthamasakṛnniśitaśastrollekhaviṣamitaśikhareṇa bhujayugalenopaśobhitam, antarāntarā lagnāśyānahariṇarudhirabindunā svedajalakaṇikācitena guñjāphalamiśraiḥ karikumbhamuktāphalairiva viracitābharaṇena vindhyaśilātalaviśālena vakṣaḥsthalenodbhāsamānam, avirataśramābhyāsādullikhitodaram, ibhamadamalinamālānastambhayugalamupahasantamivorudaṇḍadvayena, lākṣālohitakauśeyaparidhānam, akāraṇe'pi krūrajātitayā baddhatripatākodagrabhrukuṭīkarāle lalāṭapaṭṭe prabalabhaktyārādhitayā 'matparigraho'yami' ti kātyāyanyā triśūlenevāṅkitam, upajātaparicayairanugacchadbhiḥ, śramavaśād dūrabinirgatābhiḥ svabhāvapāṭalatayā śuṣkābhirapi hariṇaśoṇitamiva kṣarantībhijihvābhirāvedyamānakhedaiḥ vivṛtamukhatayā spaṣṭadṛṣṭadantāṃśūn daṃṣṭrāntarālalagnakesarisaṭāniva sṛkkabhāgānudvahidbhiḥ, sthūlavarāṭakamālikāparigatakaṇṭhairmahāvarāhaprahārajarjaraiḥ, alpakāyairapi mahāśaktitvādanupajātakesarairiva kesarikiśorakaiḥ, mṛgavadhūvaidhavyadīkṣādānadakṣairanekavarṇaiḥ śvabhiḥ, atipramāṇābhiśca kesariṇāmabhayapradānayācanārthamāgatābhiḥ siṃhībhiriva kauleyakakuṭumbinībhiranugamyamānam, kaiścidgṛhītacamarabālagajadantabhāraiḥ, kaiścidacchidraparṇabaddhamadhupuṭaiḥ kaiścinmṛgapatibhiriva gajakumbhamuktāphalanikarasanāthapāṇibhiḥ, kaiścidyātudhānairiva gṛhītapiśitabhāraiḥ, kaiścit pramathairiva kesarikṛttidhāribhiḥ, kaiścit kṣapaṇakairiva mayūrapicchavāhibhiḥ, kaiścicchiśubhiriva kākapakṣadharaiḥ, kaiścit kṛṣṇacaritamiva darśayadbhiḥ, samutkhātavidhṛtagajadantaiḥ, kaiścijjaladāgamadivasairiva jaladharacchāyāmalināmbaraiḥ, anekavṛttāntaiḥ śabaravṛndaiḥ parivṛtam, araṇyamiva sakhaḍgadhenukam, abhinavajaladharamiva mayūrapicchacitracāpadhāriṇam, bakarākṣasamiva gṛhītaikacakram, aruṇānujamivoddhṛtānekamahānāgadaśanam, bhīṣmamiva śikhaṇḍiśatrum, nidāghadivasamiva satatāvirbhūtamṛgatṛṣṇam, vidyāgharamiva mānasavegam, parāśaramiva yojanagandhānusāriṇam, ghaṭotkacamiva bhīmarūpadhāriṇam, acalarājakanyakākeśapāśamiva nīlakaṇṭhacandrakābharaṇam, hiraṇyākṣadānavamiva mahāvarāhadaṃṣṭrāvibhinnavakṣaḥsthalam, atirāgiṇamiva kṛtabahubandīparigraham, piśitāśanamiva raktalubdhakam, gītakalāvilāsamiva niṣādānugatam, ambikātriśūlamiva mahiṣarudhirārdrakāyam, abhinavayauvanamapi kṣapitabahuvayasam, kṛtasārameyasaṃgrahamapi phalamūlāśanam, kṛṣṇamapyasudarśanam, svacchandapracāramapi durgaikaśaraṇam, kṣitibhṛtpādānuvarttinamapi rājasevānabhijñm, apatyamiva vindhyācalasya aṃśāvatāramiva kṛtāntasya, sahodaramiva pāpāsya, sārathimiva kalikālasya, bhīṣaṇamapi mahāsattvatayā gabhīramivopalakṣyamāṇam, anabhibhavanīyākṛtim, mātaṅganāmānaṃ śabarasenāpatimapaśyam /
kad pb1.138abhidhānantu tasya pañcādahamaśrauṣam /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.