PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.139back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.138abhidhānantu tasya pañcādahamaśrauṣam /
kad pb1.139āsīcca me manasi – 'aho! mohaprāyameṣāṃ jīvitam, sādhujanavigarhitañca caritam /
kad pb1.140tathāhi puruṣapiśitopahāre dharmmabuddhiḥ, āhāraḥ sādhujanavigarhito madhumāṃsādiḥ, śramo mṛgayā, śāstraṃ śivārutam, upadeṣṭāraḥ sadasatāṃ kauśikāḥ, prajñā śakunijñānam, paricitāḥ śvānaḥ, rājyaṃ śunyāṭavīṣu, āpānakamutsavaḥ, mitrāṇi krūrakarmmasādhanāni dhanūṃṣi, sahāyā viṣadigdhamukhā bhujaṅgā iva sāyakāḥ, gītamutsādakāri mugdhamṛgāṇām, kalatrāṇi bandigṛhītāḥ parayoṣitaḥ, krūrātmabhiḥ śārdūlaiḥ, saha saṃvāsaḥ, paśurudhireṇa devatārccanam, māṃsena balikarmma, cauryyeṇa jīvanam, bhūṣaṇāni bhujaṅgamaṇayaḥ, vanagajamadairaṅgarāgaḥ, yasminneva kānane nivasanti, tadevotkhātamūlamaśeṣataḥ kurvanti' /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.