PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.263back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.262yasyāmuttuṅgasaudhotsaṅgasaṅgītasaṅginīnāmaṅganānāmatimadhureṇa gītaraveṇākṛṣyamāṇādhomukharathaturaṅgaḥ puraḥ paryyastarathapatākāpaṭaḥ kṛtamahākālapraṇāma iva pratidinaṃ lakṣyate gacchan divasakaraḥ /
kad pb1.263yasyāñca sandhyārāgāruṇā iva sindūramaṇikuṭṭimeṣu, prārabbhanīlakamalinīparimaṇḍalā iva marakatavedikāsu gaganatalaprasṛtā iva vaidūryyamaṇibhūmiṣu, timirapaṭalavighaṭanodyatā iva kṛṣṇāgurudhūmamaṇḍaleṣu abhibhūtatārakāpaṅktaya iva muktāprālambeṣu, vikacakamalacumbita iva nitambinīmukheṣu, grabhātacandrikāmadhyapatitā iva sphaṭikabhittiprabhāsugaganasindhutaraṅgāvalambina iva sitapatākāṃśukeṣu, pallavitā iva sūryyakāntopaleṣu, rāhumukhakuharapraviṣṭā ivendranīlavātāyanavivareṣu virājante ravigabhastayaḥ /
kad pb1.264yasyāñcānupajātatimiratvādavighaṭitacakravākamithunā vyarthīkṛtasuratapradīpāḥ sañjātamadanānaladigdāhā iva yānti kāmanīnāṃ bhūṣaṇaprabhābhirbālātapapiñjarā iva rajanyaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.