PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.288back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.287sa rājā bāla eva surakuñjarakarapīvareṇa, rājyalakṣmīlīlopadhānena, sakalajagadabhayapradānaśauṇḍena, raṇayajñadīkṣāyūpena, sphuradasilatāmarīcijālajaṭilena, nikhilārātikulapralayadhūmaketunā, bāhudaṇḍena vijitya saptadvīpavalayāṃ vasundharāṃ tasmin śukanāsanāmni mantriṇi suhṛdīva rājyabhāramāropya susthitāḥ prajāḥ kṛtvā karttavyaśeṣamaparamapaśyat /
kad pb1.288praśamitāśeṣavipakṣatayā vigatāśaṅkaḥ śithi līkṛtavasundharāvyāpāraḥ prāyaśo yauvanasukhamanubabhūva /
kad pb1.289tathāhi kadācidullasatkaṭhorakapolapulakajarjaritakarṇapallavānāṃ praṇayinīnāṃ candanajalacchaṭābhiriva smitasudhācchavibhirabhiṣicyamānaḥ, karṇotpalairiva locanāṃśubhistāḍyamānaḥ, kuṅkumadhūlibhirivābharaṇaprabhābhirākulīkriyamāṇalolalocanaḥ, dhavalāṃśukairiva karanakhamayūkhajālakairāhanyamānaḥ, campakakusumadalamālikābhiriva bhujalatābhirābadhyamānaḥ, daṣṭādharadhūtakaratalacalanmaṇivalayakalakalaramaṇīyam, atirabhasadalitadantapatradanturaśayanam, utkṣiptacaraṇagaladalaktakaraktaśekharam, sarabhasakacagrahacūrṇitamaṇikarṇapūram, ullasitakucakṛṣṇāgurupaṅkapatralatāṅkitapracchadapaṭam, acchaśramajalalulitagorocanātilakapatrabhaṅgam, anaṅgaparavaśaḥ suratamātatāna /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.