PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.289back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.288praśamitāśeṣavipakṣatayā vigatāśaṅkaḥ śithi līkṛtavasundharāvyāpāraḥ prāyaśo yauvanasukhamanubabhūva /
kad pb1.289tathāhi kadācidullasatkaṭhorakapolapulakajarjaritakarṇapallavānāṃ praṇayinīnāṃ candanajalacchaṭābhiriva smitasudhācchavibhirabhiṣicyamānaḥ, karṇotpalairiva locanāṃśubhistāḍyamānaḥ, kuṅkumadhūlibhirivābharaṇaprabhābhirākulīkriyamāṇalolalocanaḥ, dhavalāṃśukairiva karanakhamayūkhajālakairāhanyamānaḥ, campakakusumadalamālikābhiriva bhujalatābhirābadhyamānaḥ, daṣṭādharadhūtakaratalacalanmaṇivalayakalakalaramaṇīyam, atirabhasadalitadantapatradanturaśayanam, utkṣiptacaraṇagaladalaktakaraktaśekharam, sarabhasakacagrahacūrṇitamaṇikarṇapūram, ullasitakucakṛṣṇāgurupaṅkapatralatāṅkitapracchadapaṭam, acchaśramajalalulitagorocanātilakapatrabhaṅgam, anaṅgaparavaśaḥ suratamātatāna /
kad pb1.290kadācinmakaraketukatakanārācaparamparābhiriva kāminīkarapuṭavinirgatābhiḥ kuṅkumajaladhārābhiḥ piñjarīkriyamāṇakāyo lākṣājalacchaṭāprahārapāṭalīkṛtadukūlo mṛgamadajalabinduśabalacandanasthāsakaḥ kanakaśṛṅgakoṣaiściraṃ cikrīḍa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.