PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.302back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.301kadācicca vighaṭitakanakakapāṭaprakaṭavātāyaneṣvanavaratadahyamānakṛṣṇāgurudhūmaraktairiva pārāvataiḥ adhyāsitaviṭaṅkeṣu mahāprāsādakukṣiṣu katipayāptasuhṛtparivṛto vīṇā reṇumurajamanoharamantaḥpurasaṅgītakaṃ dadarśa /
kad pb1.302kiṃ bahunā, yadyadatiramaṇīyamabhimatamaviruddhamāyatyāṃ tadātve ca tattadanākṣiptacetāḥ parisamāptatvādanyeṣāṃ pṛthivīvyāpārāṇāṃ siṣeve, na tu vyasanitayā /
kad pb1.303pramuditaprajasya hi parisamāptasakalamahīprayojanasya narapateviṣayasambhogalīlābhūṣaṇam, itarasya tu viḍambanā /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.