PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.322back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.321kusumaśarasaraḥ – kalahaṃsakau kasmāt pādapaṅkajasparśena nānugṛhītau maṇinūpurau? kiṃnimittamaya mapagatamekhalākalāpamūko madhyabhāgaḥ? /
kad pb1.322kimiti ca hariṇa iva hariṇalāñchanena likhitaḥ kṛṣṇāgurupatrabhaṅgaḥ payodharabhāre? kena kāraṇena tanvīyaṃ haramukuṭacandralekheva gaṅgāsrotasā na vibhūṣitā hāreṇa varārohe! śirodharā? /
kad pb1.323ki vṛthā vahasi vilāsini! sravadaśrujalalavadhautakuṅkumapatralataṃ kapolayugalam? idañca komalāṅgulidalanikaraṃ raktotpalamiva karatalaṃ kimiti karṇapūratāmāropitam? imāñca kena hetunā mānini! dhārayasyanuparacitagorocanābindutilakāmasaṃskṛtālakinīmalikalekhām? ayañca te bahulapakṣapadoṣa iva candralekhāvirahitaḥ karoti me dṛṣṭīkhedam atibahulatimirapaṭalāndhakāraḥ kusumarahitaḥ keśapāśaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.